Skip to main content

Search

ŚB 8.22.11
athāham apy ātma-ripos tavāntikaṁ daivena nītaḥ prasabhaṁ tyājita-śrīḥ idaṁ kṛtāntāntika-varti jīvitaṁ yayādhruvaṁ stabdha-matir na budhyate
ŚB 8.22.11
adānta-gobhir viśatāṁ tamisraṁ punaḥ punaś carvita-carvaṇānām
ŚB 8.22.12
śrī-śuka uvāca tasyetthaṁ bhāṣamāṇasya prahrādo bhagavat-priyaḥ ājagāma kuru-śreṣṭha rākā-patir ivotthitaḥ
ŚB 8.22.13
tam indra-senaḥ sva-pitāmahaṁ śriyā virājamānaṁ nalināyatekṣaṇam prāṁśuṁ piśaṅgāmbaram añjana-tviṣaṁ pralamba-bāhuṁ śubhagarṣabham aikṣata
ŚB 8.22.14
tasmai balir vāruṇa-pāśa-yantritaḥ samarhaṇaṁ nopajahāra pūrvavat nanāma mūrdhnāśru-vilola-locanaḥ sa-vrīḍa-nīcīna-mukho babhūva ha
ŚB 8.22.15
sa tatra hāsīnam udīkṣya sat-patiṁ hariṁ sunandādy-anugair upāsitam upetya bhūmau śirasā mahā-manā nanāma mūrdhnā pulakāśru-viklavaḥ
ŚB 8.22.16
śrī-prahrāda uvāca tvayaiva dattaṁ padam aindram ūrjitaṁ hṛtaṁ tad evādya tathaiva śobhanam manye mahān asya kṛto hy anugraho vibhraṁśito yac …
ŚB 8.22.17
yayā hi vidvān api muhyate yatas tat ko vicaṣṭe gatim ātmano yathā tasmai namas te jagad-īśvarāya vai nārāyaṇāyākhila-loka-sākṣiṇe
ŚB 8.22.18
śrī-śuka uvāca tasyānuśṛṇvato rājan prahrādasya kṛtāñjaleḥ hiraṇyagarbho bhagavān uvāca madhusūdanam
ŚB 8.22.19
baddhaṁ vīkṣya patiṁ sādhvī tat-patnī bhaya-vihvalā prāñjaliḥ praṇatopendraṁ babhāṣe ’vāṅ-mukhī nṛpa
ŚB 8.22.20
śrī-vindhyāvalir uvāca krīḍārtham ātmana idaṁ tri-jagat kṛtaṁ te svāmyaṁ tu tatra kudhiyo ’para īśa kuryuḥ kartuḥ prabhos tava kim asyata …
ŚB 8.22.20
īśvaraḥ sarva-bhūtānāṁ hṛd-deśe ’rjuna tiṣṭhati bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā