Skip to main content

ŚB 8.22.12

Devanagari

श्रीशुक उवाच
तस्येत्थं भाषमाणस्य प्रह्लादो भगवत्प्रिय: ।
आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थित: ॥ १२ ॥

Text

śrī-śuka uvāca
tasyetthaṁ bhāṣamāṇasya
prahrādo bhagavat-priyaḥ
ājagāma kuru-śreṣṭha
rākā-patir ivotthitaḥ

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tasya — Bali Mahārāja; ittham — in this way; bhāṣamāṇasya — while describing his fortunate position; prahrādaḥ — Mahārāja Prahlāda, his grandfather; bhagavat-priyaḥ — the most favored devotee of the Supreme Personality of Godhead; ājagāma — appeared there; kuru-śreṣṭha — O best of the Kurus, Mahārāja Parīkṣit; rākā-patiḥ — the moon; iva — like; utthitaḥ — having risen.

Translation

Śukadeva Gosvāmī said: O best of the Kurus, while Bali Mahārāja was describing his fortunate position in this way, the most dear devotee of the Lord, Prahlāda Mahārāja, appeared there, like the moon rising in the nighttime.