Skip to main content

Search

ŚB 8.5.1
śrī-śuka uvāca rājann uditam etat te hareḥ karmāgha-nāśanam gajendra-mokṣaṇaṁ puṇyaṁ raivataṁ tv antaraṁ śṛṇu
ŚB 8.5.2
pañcamo raivato nāma manus tāmasa-sodaraḥ bali-vindhyādayas tasya sutā hārjuna-pūrvakāḥ
ŚB 8.5.3
vibhur indraḥ sura-gaṇā rājan bhūtarayādayaḥ hiraṇyaromā vedaśirā ūrdhvabāhv-ādayo dvijāḥ
ŚB 8.5.4
patnī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ sura-sattamaiḥ tayoḥ sva-kalayā jajñe vaikuṇṭho bhagavān svayam
ŚB 8.5.5
vaikuṇṭhaḥ kalpito yena loko loka-namaskṛtaḥ ramayā prārthyamānena devyā tat-priya-kāmyayā
ŚB 8.5.6
tasyānubhāvaḥ kathito guṇāś ca paramodayāḥ bhaumān reṇūn sa vimame yo viṣṇor varṇayed guṇān
ŚB 8.5.7
ṣaṣṭhaś ca cakṣuṣaḥ putraś cākṣuṣo nāma vai manuḥ pūru-pūruṣa-sudyumna- pramukhāś cākṣuṣātmajāḥ
ŚB 8.5.8
indro mantradrumas tatra devā āpyādayo gaṇāḥ munayas tatra vai rājan haviṣmad-vīrakādayaḥ
ŚB 8.5.9
tatrāpi devasambhūtyāṁ vairājasyābhavat sutaḥ ajito nāma bhagavān aṁśena jagataḥ patiḥ
ŚB 8.5.10
payodhiṁ yena nirmathya surāṇāṁ sādhitā sudhā bhramamāṇo ’mbhasi dhṛtaḥ kūrma-rūpeṇa mandaraḥ
ŚB 8.5.11-12
śrī-rājovāca yathā bhagavatā brahman mathitaḥ kṣīra-sāgaraḥ yad-arthaṁ vā yataś cādriṁ dadhārāmbucarātmanā
ŚB 8.5.11-12
yathāmṛtaṁ suraiḥ prāptaṁ kiṁ cānyad abhavat tataḥ etad bhagavataḥ karma vadasva paramādbhutam