Skip to main content

Texts 28-31

VERSOS 28-31

Devanagari

Devanagari

तस्यां स जनयामास दश पुत्रानकल्मषान् । वसुदेवं देवभागं देवश्रवसमानकम् ॥ २८ ॥ सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम् । देवदुन्दुभयो नेदुरानका यस्य जन्मनि ॥ २९ ॥ वसुदेवं हरे: स्थानं वदन्त्यानकदुन्दुभिम् । पृथा च श्रुतदेवा च श्रुतकीर्ति: श्रुतश्रवा: ॥ ३० ॥ राजाधिदेवी चैतेषां भगिन्य: पञ्च कन्यका: । कुन्ते: सख्यु: पिता शूरो ह्यपुत्रस्य पृथामदात् ॥ ३१ ॥

Text

Texto

tasyāṁ sa janayām āsa
daśa putrān akalmaṣān
vasudevaṁ devabhāgaṁ
devaśravasam ānakam
tasyāṁ sa janayām āsa
daśa putrān akalmaṣān
vasudevaṁ devabhāgaṁ
devaśravasam ānakam
sṛñjayaṁ śyāmakaṁ kaṅkaṁ
śamīkaṁ vatsakaṁ vṛkam
deva-dundubhayo nedur
ānakā yasya janmani
sṛñjayaṁ śyāmakaṁ kaṅkaṁ
śamīkaṁ vatsakaṁ vṛkam
deva-dundubhayo nedur
ānakā yasya janmani
vasudevaṁ hareḥ sthānaṁ
vadanty ānakadundubhim
pṛthā ca śrutadevā ca
śrutakīrtiḥ śrutaśravāḥ
vasudevaṁ hareḥ sthānaṁ
vadanty ānakadundubhim
pṛthā ca śrutadevā ca
śrutakīrtiḥ śrutaśravāḥ
rājādhidevī caiteṣāṁ
bhaginyaḥ pañca kanyakāḥ
kunteḥ sakhyuḥ pitā śūro
hy aputrasya pṛthām adāt
rājādhidevī caiteṣāṁ
bhaginyaḥ pañca kanyakāḥ
kunteḥ sakhyuḥ pitā śūro
hy aputrasya pṛthām adāt

Synonyms

Sinônimos

tasyām — in her (Māriṣā); saḥ — he (Śūra); janayām āsa — begot; daśa — ten; putrān — sons; akalmaṣān — spotless; vasudevam — Vasudeva; devabhāgam — Devabhāga; devaśravasam — Devaśravā; ānakam — Ānaka; sṛñjayam — Sṛñjaya; śyāmakam — Śyāmaka; kaṅkam — Kaṅkā; śamīkam — Śamīka; vatsakam — Vatsaka; vṛkam — Vṛka; deva-dundubhayaḥ — kettledrums sounded by the demigods; neduḥ — were beaten; ānakāḥ — a kind of kettledrum; yasya — whose; janmani — at the time of birth; vasudevam — unto Vasudeva; hareḥ — of the Supreme Personality of Godhead; sthānam — that place; vadanti — they call; ānakadundubhim — Ānakadundubhi; pṛthā — Pṛthā; ca — and; śrutadevā — Śrutadevā; ca — also; śrutakīrtiḥ — Śrutakīrti; śrutaśravāḥ — Śrutaśravā; rājādhidevī — Rājādhidevī; ca — also; eteṣām — of all these; bhaginyaḥ — sisters; pañca — five; kanyakāḥ — daughters (of Śūra); kunteḥ — of Kunti; sakhyuḥ — a friend; pitā — father; śūraḥ — Śūra; hi — indeed; aputrasya — (of Kunti) who was sonless; pṛthām — Pṛthā; adāt — delivered.

tasyām — nela (Māriṣā); saḥ — ele (Śūra); janayām āsa — gerou; daśa — dez; putrān — filhos; akalmaṣān — imaculados; vasudevam — Vasudeva; devabhāgam — Devabhāga; devaśravasam — Devaśravā; ānakam — Ānaka; sṛñjayam — Sṛñjaya; śyāmakam — Syāmaka; kaṅkam — Kaṅka; śamīkam — Śamīka; vatsakam — Vatsaka; vṛkam — Vṛka; deva-dundu­bhayaḥ — timbales ressoados pelos semideuses; neduḥ — foram vibra­dos; ānakāḥ — uma espécie de timbale; yasya — cujo; janmani — no momento do nascimento; vasudevam — a Vasudeva; hareḥ — da Su­prema Personalidade de Deus; sthānam — aquele lugar; vadanti — eles chamam; ānakadundubhim — Ānakadundubhi; pṛthā — Pṛthā; ca — e; śrutadevā — Śrutadevā; ca — também; śrutakīrtiḥ — Śrutakīrti; śrutaśravāḥ — Śrutaśravā; rājādhidevī — Rājādhidevī; ca — também; eteṣām — de todas essas; bhaginyaḥ — irmãs; pañca — cinco; kanya­kāḥ — filhas (de Śūra); kunteḥ — de Kunti; sakhyuḥ — um amigo; pitā — pai; śūraḥ — Śūra; hi — na verdade; aputrasya — (de Kunti) que não tinha filhos; pṛthām — Pṛthā; adāt — deu.

Translation

Tradução

Through Māriṣā, King Śūra begot Vasudeva, Devabhāga, Devaśravā, Ānaka, Sṛñjaya, Śyāmaka, Kaṅka, Śamīka, Vatsaka and Vṛka. These ten sons were spotlessly pious personalities. When Vasudeva was born, the demigods from the heavenly kingdom sounded kettledrums. Therefore Vasudeva, who provided the proper place for the appearance of the Supreme Personality of Godhead, Kṛṣṇa, was also known as Ānakadundubhi. The five daughters of King Śūra, named Pṛthā, Śrutadevā, Śrutakīrti, Śrutaśravā and Rājādhidevī, were Vasudeva’s sisters. Śūra gave Pṛthā to his friend Kunti, who had no issue, and therefore another name of Pṛthā was Kuntī.

Através de Māriṣā, o rei Śūra gerou Vasudeva, Devabhāga, Devaśravā, Ānaka, Sṛñjaya, Śyāmaka, Kaṅka, Śamīka, Vatsaka e Vṛka. Esses dez filhos eram personalidades piedosas e imaculadas. Quando Vasudeva nasceu, os semideuses do reino celestial ressoaram timbales. Portanto, Vasudeva, que propiciou o lugar adequado para o aparecimento da Suprema Personalidade de Deus, Kṛṣṇa, também era conhecido como Ānakadundubhi. As cinco filhas do rei Śūra, chamadas Pṛthā, Śrutadevā, Śrutakīrti, Śrutaśravā e Rājādhidevī, eram irmãs de Vasudeva. Śūra deu Pṛthā ao seu amigo Kunti, que não tinha descendentes, de modo que outro nome de Pṛthā era Kuntī.