Skip to main content

Text 11

Sloka 11

Devanagari

Dévanágarí

बृहद्रथो बृहत्कर्मा बृहद्भ‍ानुश्च तत्सुता: ।
आद्याद् बृहन्मनास्तस्माज्जयद्रथ उदाहृत: ॥ ११ ॥

Text

Verš

bṛhadratho bṛhatkarmā
bṛhadbhānuś ca tat-sutāḥ
ādyād bṛhanmanās tasmāj
jayadratha udāhṛtaḥ
bṛhadratho bṛhatkarmā
bṛhadbhānuś ca tat-sutāḥ
ādyād bṛhanmanās tasmāj
jayadratha udāhṛtaḥ

Synonyms

Synonyma

bṛhadrathaḥ — Bṛhadratha; bṛhatkarmā — Bṛhatkarmā; bṛhadbhānuḥ — Bṛhadbhānu; ca — also; tat-sutāḥ — the sons of Pṛthulākṣa; ādyāt — from the eldest (Bṛhadratha); bṛhanmanāḥ — Bṛhanmanā was born; tasmāt — from him (Bṛhanmanā); jayadrathaḥ — a son named Jayadratha; udāhṛtaḥ — celebrated as his son.

bṛhadrathaḥ — Bṛhadratha; bṛhatkarmā — Bṛhatkarmā; bṛhadbhānuḥ — Bṛhadbhānu; ca — také; tat-sutāḥ — synové Pṛthulākṣi; ādyāt — nejstaršímu (Bṛhadrathovi); bṛhanmanāḥ — narodil se Bṛhanmanā; tasmāt — jemu (Bṛhanmanovi); jayadrathaḥ — syn jménem Jayadratha; udāhṛtaḥ — proslavený jako jeho syn.

Translation

Překlad

The sons of Pṛthulākṣa were Bṛhadratha, Bṛhatkarmā and Bṛhadbhānu. From the eldest, Bṛhadratha, came a son named Bṛhanmanā, and from Bṛhanmanā came a son named Jayadratha.

Syny Pṛthulākṣi byli Bṛhadratha, Bṛhatkarmā a Bṛhadbhānu. Nejstarší Bṛhadratha měl syna Bṛhanmanu a Bṛhanmanā měl Jayadrathu.