Skip to main content

Text 41

VERSO 41

Devanagari

Devanagari

तस्योत्कलो गयो राजन् विमलश्च त्रय: सुता: ।
दक्षिणापथराजानो बभूवुर्धर्मवत्सला: ॥ ४१ ॥

Text

Texto

tasyotkalo gayo rājan
vimalaś ca trayaḥ sutāḥ
dakṣiṇā-patha-rājāno
babhūvur dharma-vatsalāḥ
tasyotkalo gayo rājan
vimalaś ca trayaḥ sutāḥ
dakṣiṇā-patha-rājāno
babhūvur dharma-vatsalāḥ

Synonyms

Sinônimos

tasya — of Sudyumna; utkalaḥ — by the name Utkala; gayaḥ — by the name Gaya; rājan — O King Parīkṣit; vimalaḥ ca — and Vimala; trayaḥ — three; sutāḥ — sons; dakṣiṇā-patha — of the southern part of the world; rājānaḥ — kings; babhūvuḥ — they became; dharma-vatsalāḥ — very religious.

tasya — de Sudyumna; utkalaḥ — chamado Utkala; gayaḥ — chamado Gaya; rājan — ó rei Parīkṣit; vimalaḥ ca — e Vimala; trayaḥ — três; sutāḥ — filhos; dakṣiṇā-patha — da parte meridional do mundo; rājānaḥ — reis; babhūvuḥ — eles se tornaram; dharma-vatsalāḥ — muito re­ligiosos.

Translation

Tradução

O King, Sudyumna had three very pious sons, named Utkala, Gaya and Vimala, who became the kings of the Dakṣiṇā-patha.

Ó rei, Sudyumna teve três filhos muito piedosos, chamados Utkala, Gaya e Vimala, que se tornaram os reis de Dakṣinā-patha.