Skip to main content

Text 41

Sloka 41

Devanagari

Dévanágarí

तस्योत्कलो गयो राजन् विमलश्च त्रय: सुता: ।
दक्षिणापथराजानो बभूवुर्धर्मवत्सला: ॥ ४१ ॥

Text

Verš

tasyotkalo gayo rājan
vimalaś ca trayaḥ sutāḥ
dakṣiṇā-patha-rājāno
babhūvur dharma-vatsalāḥ
tasyotkalo gayo rājan
vimalaś ca trayaḥ sutāḥ
dakṣiṇā-patha-rājāno
babhūvur dharma-vatsalāḥ

Synonyms

Synonyma

tasya — of Sudyumna; utkalaḥ — by the name Utkala; gayaḥ — by the name Gaya; rājan — O King Parīkṣit; vimalaḥ ca — and Vimala; trayaḥ — three; sutāḥ — sons; dakṣiṇā-patha — of the southern part of the world; rājānaḥ — kings; babhūvuḥ — they became; dharma-vatsalāḥ — very religious.

tasya — Sudyumny; utkalaḥ — jménem Utkala; gayaḥ — jménem Gaya; rājan — ó králi Parīkṣite; vimalaḥ ca — a Vimala; trayaḥ — tři; sutāḥ — synové; dakṣiṇā-patha — jižní části světa; rājānaḥ — králové; babhūvuḥ — stali se; dharma-vatsalāḥ — velice zbožní.

Translation

Překlad

O King, Sudyumna had three very pious sons, named Utkala, Gaya and Vimala, who became the kings of the Dakṣiṇā-patha.

Ó králi, Sudyumna měl tři velice zbožné syny: Utkalu, Gayu a Vimalu, kteří se stali králi Dakṣiṇā-pathy.