Skip to main content

Text 17

VERSO 17

Devanagari

Devanagari

हिरण्यकशिपुर्भ्रातु: सम्परेतस्य दु:खित: ।
कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ॥ १७ ॥

Text

Texto

hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat
hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat

Synonyms

Sinônimos

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — of the brother; samparetasya — deceased; duḥkhitaḥ — being very much distressed; kṛtvā — performing; kaṭodaka-ādīni — ceremonies observed after a death; bhrātṛ-putrān — the sons of his brother; asāntvayat — pacified.

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — do irmão; samparetasya — falecido; duḥkhitaḥ — estando muito aflito; kṛtvā — executando; kaṭodaka-ādīni — cerimônias fúnebres; bhrātṛ-putrān — os filhos de seu irmão; asāntvayat — apaziguou.

Translation

Tradução

After performing the ritualistic observances for the death of his brother, Hiraṇyakaśipu, being extremely unhappy, tried to pacify his nephews.

Após realizar as cerimônias fúnebres de seu irmão, Hiraṇyakaśipu, estando extremamente infeliz, tentou apaziguar seus sobrinhos.