Skip to main content

Text 17

Text 17

Devanagari

Devanagari

हिरण्यकशिपुर्भ्रातु: सम्परेतस्य दु:खित: ।
कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ॥ १७ ॥

Text

Texto

hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat
hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat

Synonyms

Palabra por palabra

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — of the brother; samparetasya — deceased; duḥkhitaḥ — being very much distressed; kṛtvā — performing; kaṭodaka-ādīni — ceremonies observed after a death; bhrātṛ-putrān — the sons of his brother; asāntvayat — pacified.

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — del hermano; samparetasya — difunto; duḥkhitaḥ — muy afligido; kṛtvā — realizar; kaṭodaka-ādīni — ceremonias que se observan después de la muerte; bhrātṛ-putrān — a los hijos de su hermano; asāntvayat — calmó.

Translation

Traducción

After performing the ritualistic observances for the death of his brother, Hiraṇyakaśipu, being extremely unhappy, tried to pacify his nephews.

Tras observar las ceremonias rituales por la muerte de su hermano, Hiraṇyakaśipu, que sentía un enorme dolor, trató de calmar a sus sobrinos.