Skip to main content

Text 17

Sloka 17

Devanagari

Dévanágarí

हिरण्यकशिपुर्भ्रातु: सम्परेतस्य दु:खित: ।
कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ॥ १७ ॥

Text

Verš

hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat
hiraṇyakaśipur bhrātuḥ
samparetasya duḥkhitaḥ
kṛtvā kaṭodakādīni
bhrātṛ-putrān asāntvayat

Synonyms

Synonyma

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — of the brother; samparetasya — deceased; duḥkhitaḥ — being very much distressed; kṛtvā — performing; kaṭodaka-ādīni — ceremonies observed after a death; bhrātṛ-putrān — the sons of his brother; asāntvayat — pacified.

hiraṇyakaśipuḥ — Hiraṇyakaśipu; bhrātuḥ — bratra; samparetasya — zesnulého; duḥkhitaḥ — velice nešťastný; kṛtvā — když vykonal; kaṭodaka-ādīni — obřady konané po smrti; bhrātṛ-putrān — syny svého bratra; asāntvayat — uklidňoval.

Translation

Překlad

After performing the ritualistic observances for the death of his brother, Hiraṇyakaśipu, being extremely unhappy, tried to pacify his nephews.

Hiraṇyakaśipu, který byl velice nešťastný, se po vykonání obřadů souvisejících s bratrovou smrtí snažil uklidnit své synovce.