Skip to main content

ŚB 10.76.12

Devanagari

इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् ।
नाभ्यपद्यत शं राजंस्‍त्रिपुरेण यथा मही ॥ १२ ॥

Text

ity ardyamānā saubhena
kṛṣṇasya nagarī bhṛśam
nābhyapadyata śaṁ rājaṁs
tri-pureṇa yathā mahī

Synonyms

iti — thus; ardyamānā — tormented; saubhena — by the airplane Saubha; kṛṣṇasya — of Lord Kṛṣṇa; nagarī — the city; bhṛśam — terribly; na abhyapadyata — could not have; śam — peace; rājan — O King; tri-pureṇa — by the three aerial cities of the demons; yathā — as; mahī — the earth.

Translation

Thus terribly tormented by the airship Saubha, Lord Kṛṣṇa’s city had no peace, O King, just like the earth when it was attacked by the three aerial cities of the demons.