Skip to main content

ŚB 10.75.4-7

Devanagari

भीमो महानसाध्यक्षो धनाध्यक्ष: सुयोधन: ।
सहदेवस्तु पूजायां नकुलो द्रव्यसाधने ॥ ४ ॥
गुरुशुश्रूषणे जिष्णु: कृष्ण: पादावनेजने ।
परिवेषणे द्रुपदजा कर्णो दाने महामना: ॥ ५ ॥
युयुधानो विकर्णश्च हार्दिक्यो विदुरादय: ।
बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादय: ॥ ६ ॥
निरूपिता महायज्ञे नानाकर्मसु ते तदा ।
प्रवर्तन्ते स्म राजेन्द्र राज्ञ: प्रियचिकीर्षव: ॥ ७ ॥

Text

bhīmo mahānasādhyakṣo
dhanādhyakṣaḥ suyodhanaḥ
sahadevas tu pūjāyāṁ
nakulo dravya-sādhane
guru-śuśrūṣaṇe jiṣṇuḥ
kṛṣṇaḥ pādāvanejane
pariveṣaṇe drupada-jā
karṇo dāne mahā-manāḥ
yuyudhāno vikarṇaś ca
hārdikyo vidurādayaḥ
bāhlīka-putrā bhūry-ādyā
ye ca santardanādayaḥ
nirūpitā mahā-yajñe
nānā-karmasu te tadā
pravartante sma rājendra
rājñaḥ priya-cikīrṣavaḥ

Synonyms

bhīmaḥ — Bhīma; mahānasa — of the kitchen; adhyakṣaḥ — the supervisor; dhana — of the treasury; adhyakṣaḥ — the supervisor; suyodhanaḥ — Suyodhana (Duryodhana); sahadevaḥ — Sahadeva; tu — and; pūjāyām — in worshiping (guests as they arrived); nakulaḥ — Nakula; dravya — needed items; sādhane — in procuring; guru — of respectable elders; śuśrūṣaṇe — in serving; jiṣṇuḥ — Arjuna; kṛṣṇaḥ — Kṛṣṇa; pāda — feet; avanejane — in washing; pariveṣaṇe — in distributing (food); drupada- — the daughter of Drupada (Draupadī); karṇaḥ — Karṇa; dāne — in giving gifts; mahāmanāḥ — magnanimous; yuyudhānaḥ vikarṇaḥ ca — Yuyudhāna and Vikarṇa; hārdikyaḥ vidura-ādayaḥ — Hārdikya (Kṛtavarmā), Vidura and others; bāhlīka-putrāḥ — the sons of Bāhlīka-rāja; bhūn-ādyāḥ — headed by Bhūriśravā; ye — who; ca — and; santardana-ādayaḥ — Santardana and so on; nirūpitāḥ — engaged; mahā — vast; yajñe — at the sacrifice; nānā — various; karmasu — in duties; te — they; tadā — at that time; pravartante sma — carried on; rāja-indra — O best of kings (Parīkṣit); rājñaḥ — of the King (Yudhiṣṭhira); priya — gratification; cikīrṣavaḥ — wishing to do.

Translation

Bhīma supervised the kitchen, Duryodhana looked after the treasury, while Sahadeva respectfully greeted the arriving guests. Nakula procured needed items, Arjuna attended the respectable elders, and Kṛṣṇa washed everyone’s feet, while Draupadī served food, and generous Karṇa gave out the gifts. Many others, such as Yuyudhāna; Vikarṇa, Hārdikya; Vidura; Bhūriśravā and other sons of Bāhlīka; and Santardana, similarly volunteered for various duties during the elaborate sacrifice. They did so because of their eagerness to please Mahārāja Yudhiṣṭhira, O best of kings.