Skip to main content

Text 16

VERSO 16

Devanagari

Devanagari

अरिष्टे निहते दैत्ये कृष्णेनाद्भ‍ुतकर्मणा ।
कंसायाथाह भगवान् नारदो देवदर्शन: ॥ १६ ॥

Text

Texto

ariṣṭe nihate daitye
kṛṣṇenādbhuta-karmaṇā
kaṁsāyāthāha bhagavān
nārado deva-darśanaḥ
ariṣṭe nihate daitye
kṛṣṇenādbhuta-karmaṇā
kaṁsāyāthāha bhagavān
nārado deva-darśanaḥ

Synonyms

Sinônimos

ariṣṭe — Ariṣṭa; nihate — having been killed; daitye — the demon; kṛṣṇena — by Kṛṣṇa; adbhuta-karmaṇā — whose activities are wonderful; kaṁsāya — to Kaṁsa; atha — then; āha — spoke; bhagavān — the powerful sage; nāradaḥ — Nārada; deva-darśanaḥ — whose vision is godly.

ariṣṭe — Ariṣṭa; nihate — tendo sido morto; daitye — o demônio; kṛṣṇe­na — por Kṛṣṇa; adbhuta-karmaṇā — cujas atividades são maravilho­sas; kaṁsāya — a Kaṁsa; atha — então; āha — falou; bhagavān — o po­deroso sábio; nāradaḥ — Nārada; deva-darśanaḥ — cuja visão é divina.

Translation

Tradução

After Ariṣṭāsura had been killed by Kṛṣṇa, who acts wonderfully, Nārada Muni went to speak to King Kaṁsa. That powerful sage of godly vision addressed the King as follows.

Depois que Kṛṣṇa, que age de maneiras admiráveis, matou Ariṣṭāsura, Nārada Muni foi falar com o rei Kaṁsa. Aquele po­deroso sábio de visão divina disse ao rei o seguinte.

Purport

Comentário

The term deva-darśana can be understood in many ways, all of which are consistent with the context and purport of this narration. Deva means “God,” and darśanaḥ means “seeing” or “an audience with a great personality.” Thus deva-darśana, a name for Nārada Muni, indicates that Nārada has attained the perfection of seeing God, that getting Nārada’s audience is as good as getting God’s (since Nārada is a pure representative of the Lord), and also that Nārada’s audience is as good as that of the demigods, who are also known as devas. That there are all these meanings of the term deva-darśanaḥ reveals something of the richness of the Śrīmad-Bhāgavatam’s language.

SIGNIFICADO—Pode-se entender o termo deva-darśana de muitas maneiras, todas coerentes com o contexto e significado desta narração. Deva signifi­ca “Deus”, e darśanaḥ significa “ver” ou “uma audiência com uma grande personalidade”. Logo, deva-darśana, um nome referente a Nārada Muni, indica que Nārada alcançou a perfeição de ver Deus, que obter a audiência de Nārada é algo tão bom como obter a audiência de Deus (pois Nārada é um representante puro do Senhor), e também que a audiência de Nārada é tão boa como a dos semideuses, também conhecidos como devas. O fato de existirem todos estes significados para o termo deva-darśanaḥ revela algo da riqueza da linguagem do Śrīmad-Bhāgavatam.

From the Purāṇas, Śrīla Viśvanātha Cakravartī Ṭhākura has quoted twenty verses describing a joking conversation between Rādhā and Kṛṣṇa that took place after Kṛṣṇa had killed the demon Ariṣṭa. This conversation, so kindly quoted by the ācārya, describes the origin of Rādhā-kuṇḍa and Śyāma-kuṇḍa, Rādhā’s and Kṛṣṇa’s bathing ponds. The verses are as follows:

A partir dos Purāṇas, Śrīla Viśvanātha Cakravartī Ṭhākura citou vinte versos que descrevem uma divertida conversa entre Rādhā e Kṛṣṇa, ocorrida depois que Kṛṣṇa matou o demônio Ariṣṭa. Este diálogo, tão bondosamente citado pelo ācārya, descreve a origem do Rādhā-kuṇḍa e do Śyāma-kuṇḍa, os balneários de Rādhā e Kṛṣṇa. Os versos são os seguintes:

māsmān spṛśādya vṛṣabhārdana hanta mugdhā
ghoro ’suro ’yam ayi kṛṣṇa tad apy ayaṁ gauḥ
vṛtro yathā dvija ihāsty ayi niṣkṛtiḥ kiṁ
śudhyed bhavāṁs tri-bhuvana-sthita-tīrtha-kṛcchrāt
māsmān spṛśādya vṛṣabhārdana hanta mugdhā
ghoro ’suro ’yam ayi kṛṣṇa tad apy ayaṁ gauḥ
vṛtro yathā dvija ihāsty ayi niṣkṛtiḥ kiṁ
śudhyed bhavāṁs tri-bhuvana-sthita-tīrtha-kṛcchrāt

“The innocent young gopīs said, ‘Ah, Kṛṣṇa, don’t touch us now, O killer of a bull! Alas, even though Ariṣṭa was a terrible demon, still he was a male cow, so You will have to undergo atonement, just as Lord Indra did after killing Vṛtrāsura. But how can You purify Yourself without going to the trouble of visiting every single holy place in the three worlds?’”

“As inocentes e jovens gopīs disseram: ‘Ah, Kṛṣṇa, não nos toques agora, ó matador de um touro! Oh! Embora fosse um terrível demô­nio, Ariṣṭa era um touro; logo, terás de submeter-Te à expiação, assim como fez o senhor Indra após matar Vṛtrāsura. Mas como podes pu­rificar-Te sem passar pelo incômodo de visitar todos os lugares sagrados dos três mundos?’”

kiṁ paryaṭāmi bhuvanāny adhunaiva sarvā
ānīya tīrtha-vitatīḥ karavāṇi tāsu
snānaṁ vilokayata tāvad idaṁ mukundaḥ
procyaiva tatra kṛtavān bata pārṣṇi-ghātam
kiṁ paryaṭāmi bhuvanāny adhunaiva sarvā
ānīya tīrtha-vitatīḥ karavāṇi tāsu
snānaṁ vilokayata tāvad idaṁ mukundaḥ
procyaiva tatra kṛtavān bata pārṣṇi-ghātam

“[Kṛṣṇa replied,] ‘Why should I have to wander throughout the entire universe? I will at once bring all the countless pilgrimage places here and take My bath in them. Just watch!’ With this, Lord Mukunda struck His heel on the ground.”

“[Kṛṣṇa respondeu:] ‘Por que terei de vaguear pelo universo intei­ro? Vou agora mesmo trazer todos os incontáveis lugares de peregri­nação para cá e banhar-Me neles. Vede só!’ Depois disso, o Senhor Mukunda bateu Seu calcanhar no chão.”

pātālato jalam idaṁ kila bhogavatyā
āyātam atra nikhilā api tīrtha-saṅghāḥ
āgacchateti bhagavad-vacasā ta etya
tatraiva rejur atha kṛṣṇa uvāca gopīḥ
pātālato jalam idaṁ kila bhogavatyā
āyātam atra nikhilā api tīrtha-saṅghāḥ
āgacchateti bhagavad-vacasā ta etya
tatraiva rejur atha kṛṣṇa uvāca gopīḥ

“[Then He said,] ‘This is the water of the Bhogavatī River, coming from the Pātāla region. And now, O holy places, all of you please come here!’ When the Supreme Lord had spoken these words, all the holy places went there and appeared before Him. Kṛṣṇa then addressed the gopīs as follows.”

“[Então, Ele disse:] ‘Esta é a água do rio Bhogavatī, que vem da região de Pātāla. E agora, ó lugares sagrados, todos vós, por favor, vinde aqui!’ Quando o Senhor Supremo falou estas palavras, todos os lugares sagrados foram até ali e apareceram diante dEle. Kṛṣṇa, então, disse o seguinte às gopīs.”

tīrthāni paśyata harer vacasā tavaivaṁ
naiva pratīma iti tā atha tīrtha-varyāḥ
procuḥ kṛtāñjali-puṭā lavaṇābdhir asmi
kṣīrābdhir asmi śṛṇutāmara-dīrghikāsmi
tīrthāni paśyata harer vacasā tavaivaṁ
naiva pratīma iti tā atha tīrtha-varyāḥ
procuḥ kṛtāñjali-puṭā lavaṇābdhir asmi
kṣīrābdhir asmi śṛṇutāmara-dīrghikāsmi

“‘See all the holy places!’

“‘Vede todos os lugares sagrados!’

“But the gopīs replied, ‘We don’t see them as You describe.’

“Mas as gopīs responderam: ‘Não os vemos como Tu descreves.’

“Then those best of holy places, joining their palms in supplication, spoke up:

“Então, aqueles melhores dos lugares sagrados, de mãos postas em súplica, falaram:

“‘I am the salt ocean.’

“‘Sou o oceano salgado.’

“‘I am the Ocean of Milk.’

“‘Sou o oceano de leite.’

“‘I am the Amara-dīrghikā.’”

“‘Sou o Amara-dīrghikā.’”

śoṇo ’pi sindhur aham asmi bhavāmi tāmra-
parṇī ca puṣkaram ahaṁ ca sarasvatī ca
godāvarī ravi-sutā sarayuḥ prayāgo
revāsmi paśyata jalaṁ kuruta pratītim
śoṇo ’pi sindhur aham asmi bhavāmi tāmra-
parṇī ca puṣkaram ahaṁ ca sarasvatī ca
godāvarī ravi-sutā sarayuḥ prayāgo
revāsmi paśyata jalaṁ kuruta pratītim

“‘I am the river Śoṇa.’

“‘Sou o rio Śoṇa.’

“‘I am the Sindhu.’

“‘Sou o Sindhu.’

“‘I am the Tāmraparṇī.’

“‘Sou o Tāmraparṇī.’

“‘I am the holy place Puṣkara.’

“‘Sou o lugar sagrado Puṣkara.’

“‘I am the river Sarasvatī.’

“‘Sou o rio Sarasvatī.’

“‘And we are the Godāvarī, Yamunā and Revā rivers and the confluence of rivers at Prayāga. Just see our waters!’”

“‘E somos os rios Godāvarī, Yamunā e Revā e a confluência dos rios em Prayāga. Vede só nossas águas!’”

snātvā tato harir ati-prajagalbha eva
śuddhaḥ saro ’py akaravaṁ sthita-sarva-tīrtham
yuṣmābhir ātma-januṣīha kṛto na dharmaḥ
ko ’pi kṣitāv atha sakhīr nijagāda rādhā
snātvā tato harir ati-prajagalbha eva
śuddhaḥ saro ’py akaravaṁ sthita-sarva-tīrtham
yuṣmābhir ātma-januṣīha kṛto na dharmaḥ
ko ’pi kṣitāv atha sakhīr nijagāda rādhā

“After purifying Himself by bathing, Lord Hari became quite arrogant and said, ‘I have produced a pond containing all the various holy places, whereas you gopīs must never have executed any religious duties on this earth for the pleasure of Lord Brahmā.’ Then Śrīmatī Rādhārāṇī addressed Her girlfriends as follows.”

“Depois de purificar-Se mediante o banho, o Senhor Hari ficou bastante arrogante e disse: ‘Criei um lago que contém todos os vários lugares sagrados, ao passo que vós, gopīs, jamais executastes deveres religiosos nesta terra para o prazer do senhor Brahmā.’ Então, Śrīmatī Rādhārāṇī disse o seguinte a Suas amigas.”

kāryaṁ mayāpy ati-manohara-kuṇḍam ekaṁ
tasmād yatadhvam iti tad-vacanena tābhiḥ
śrī-kṛṣṇa-kuṇḍa-taṭa-paścima-diśya-mando
gartaḥ kṛto vṛṣabha-daitya-khurair vyaloki
kāryaṁ mayāpy ati-manohara-kuṇḍam ekaṁ
tasmād yatadhvam iti tad-vacanena tābhiḥ
śrī-kṛṣṇa-kuṇḍa-taṭa-paścima-diśya-mando
gartaḥ kṛto vṛṣabha-daitya-khurair vyaloki

“‘I must create an even more beautiful pond. So go to work!’ Having heard these words, the gopīs saw that Ariṣṭāsura’s hooves had dug a shallow ditch just west of Śrī Kṛṣṇa’s pond.”

“‘Criarei um lago ainda mais belo. Mãos à obra!’ Depois de ouvirem aquelas palavras, as gopīs viram que os cascos de Ariṣṭāsura tinham cavado um fosso raso bem a oeste do lago de Śrī Kṛṣṇa.”

tatrārdra-mṛn-mṛdula-gola-tatīḥ prati-sva-
hastoddhṛtā anati-dūra-gatā vidhāya
divyaṁ saraḥ prakaṭitaṁ ghaṭikā-dvayena
tābhir vilokya sarasaṁ smarate sma kṛṣṇaḥ
tatrārdra-mṛn-mṛdula-gola-tatīḥ prati-sva-
hastoddhṛtā anati-dūra-gatā vidhāya
divyaṁ saraḥ prakaṭitaṁ ghaṭikā-dvayena
tābhir vilokya sarasaṁ smarate sma kṛṣṇaḥ

“At that nearby spot, all the gopīs began digging up lumps of soft mud with their hands, and in this way a divine pond manifested in the short span of an hour. Kṛṣṇa was astonished to see the lake they produced.”

“Naquele lugar ali perto, todas as gopīs começaram a cavar, re­tirando com suas mãos o barro macio. Dessa maneira, um lago di­vino manifestou-se no curto período de uma hora. Kṛṣṇa admirou-Se de ver o lago que elas criaram.”

proce ca tīrtha-salilaiḥ paripūrayaitan
mat-kuṇḍataḥ sarasijākṣi sahālibhis tvam
rādhā tadā na na na neti jagāda yasmāt
tvat-kuṇḍa-nīram uru-go-vadha-pātakāktam
proce ca tīrtha-salilaiḥ paripūrayaitan
mat-kuṇḍataḥ sarasijākṣi sahālibhis tvam
rādhā tadā na na na neti jagāda yasmāt
tvat-kuṇḍa-nīram uru-go-vadha-pātakāktam

“He said, ‘Go ahead, lotus-eyed one. You and Your companions should fill this pond with water from Mine.’

“Ele disse: ‘Continua, ó mulher de olhos de lótus. Tu e Tuas com­panheiras deveis encher este lago com a água do Meu.’

“But Rādhā replied, ‘No, no, no, no! This is impossible, since the water of Your pond is contaminated by Your terrible sin of killing a cow.’”

“Mas Rādhā retrucou: ‘Não, não, não e não! Isso é impossível, pois a água do Teu lago está contaminada pelo pecado terrível de teres ma­tado uma vaca.’”

āhṛtya puṇya-salilaṁ śata-koṭi-kumbhaiḥ
sakhy-arbudena saha mānasa-jāhnavītaḥ
etat saraḥ sva-madhunā paripūrayāmi
tenaiva kīrtim atulāṁ tanavāni loke
āhṛtya puṇya-salilaṁ śata-koṭi-kumbhaiḥ
sakhy-arbudena saha mānasa-jāhnavītaḥ
etat saraḥ sva-madhunā paripūrayāmi
tenaiva kīrtim atulāṁ tanavāni loke

“‘I will have My countless gopī companions bring the pure water of the Mānasa-gaṅgā here in billions of pots. In this way I will fill this lake with My own water and thus make its renown unequaled in the entire world.’”

“‘Mandarei minhas inúmeras companheiras gopīs trazerem a água pura do Mānasa-gaṅgā para cá em bilhões de cântaros. Desse modo, encherei este lago com Minha própria água e, assim, farei sua fama inigualável no mundo inteiro.’”

kṛṣṇeṅgitena sahasaitya samasta-tīrtha-
sakhyas tadīya-saraso dhṛta-divya-mūrtiḥ
tuṣṭāva tatra vṛṣabhānu-sutāṁ praṇamya
bhaktyā kṛtāñjali-puṭaḥ sravad-asra-dhāraḥ
kṛṣṇeṅgitena sahasaitya samasta-tīrtha-
sakhyas tadīya-saraso dhṛta-divya-mūrtiḥ
tuṣṭāva tatra vṛṣabhānu-sutāṁ praṇamya
bhaktyā kṛtāñjali-puṭaḥ sravad-asra-dhāraḥ

“Lord Kṛṣṇa then gestured to a heavenly personality who was an intimate associate of all the holy places. Suddenly that person rose up out of Kṛṣṇa’s pond and bowed down to the daughter of Śrī Vṛṣabhānu [Rādhārāṇī]. Then, with palms joined and tears pouring from his eyes, he began praying to Her in devotion.”

“Então, o Senhor Kṛṣṇa gesticulou para uma personalidade celes­tial, que era um companheiro íntimo de todos os lugares sagrados. De repente, aquela pessoa saiu do lago de Kṛṣṇa e prostrou-se diante da filha de Śrī Vṛṣabhānu [Rādhārāṇī]. Então, de mãos postas e com lágrimas nos olhos, passou a orar para Ela com devoção.”

devi tvadīya-mahimānam avaiti sarva
śāstrārtha-vin na ca vidhir na haro na lakṣmīḥ
kintv eka eva puruṣārtha-śiromaṇis tvat-
prasveda-mārjana-paraḥ svayam eva kṛṣṇaḥ
devi tvadīya-mahimānam avaiti sarva
śāstrārtha-vin na ca vidhir na haro na lakṣmīḥ
kintv eka eva puruṣārtha-śiromaṇis tvat-
prasveda-mārjana-paraḥ svayam eva kṛṣṇaḥ

“‘O goddess, even Lord Brahmā himself, the knower of all scriptures, cannot understand Your glories, nor can Lord Śiva or Lakṣmī. Only Kṛṣṇa, the supreme goal of all human endeavor, can understand them, and thus He feels obliged to personally make sure that You can wash away Your perspiration when You are fatigued.’”

“‘Ó deusa, nem mesmo o próprio senhor Brahmā, o conhecedor de todas as escrituras, pode entender Vossas glórias, nem o senhor Śiva nem Lakṣmī. Somente Kṛṣṇa, a meta suprema de todo o esforço hu­mano, pode compreendê-las, e, em razão disso, Ele Se sente obrigado a ga­rantir pessoalmente que possas lavar Vossa perspiração quando estais fatigada.’”

yaś cāru-yāvaka-rasena bhavat-padābjam
ārajya nūpuram aho nidadhāti nityam
prāpya tvadīya-nayanābja-taṭa-prasādaṁ
svaṁ manyate parama-dhanyatamaṁ prahṛṣyan
yaś cāru-yāvaka-rasena bhavat-padābjam
ārajya nūpuram aho nidadhāti nityam
prāpya tvadīya-nayanābja-taṭa-prasādaṁ
svaṁ manyate parama-dhanyatamaṁ prahṛṣyan
tasyājñayaiva sahasā vayam ājagāma
tat-pārṣṇi-ghāṭa-kṛta-kuṇḍa-vare vasāmaḥ
tvaṁ cet prasīdasi karoṣi kṛpā-kaṭākṣaṁ
tarhy eva tarṣa-viṭapī phalito bhaven naḥ
tasyājñayaiva sahasā vayam ājagāma
tat-pārṣṇi-ghāṭa-kṛta-kuṇḍa-vare vasāmaḥ
tvaṁ cet prasīdasi karoṣi kṛpā-kaṭākṣaṁ
tarhy eva tarṣa-viṭapī phalito bhaven naḥ

“‘He is always anointing Your lotus feet with nectarean cāru and yāvaka and decorating them with ankle bells, and He rejoices and feels most fortunate simply by satisfying the tips of the toes of Your lotus feet. On His order we have immediately come here to live in this most excellent pond, which He created by one stroke of His heel. But only if You now feel satisfied with us and bestow upon us Your merciful glance will the tree of our desire bear fruit.’”

“‘Ele está sempre ungindo Vossos pés de lótus com cāru e yāvaka nectá­reos e decorando-os com guizos de tornozelo, e fica jubiloso e sente­-Se afortunadíssimo apenas por satisfazer as pontas dos dedos de Vossos pés de lótus. Por ordem dEle, viemos de imediato para cá viver neste excelentíssimo lago, que Ele criou com um golpe de Seu calcanhar. Mas apenas se estiverdes satisfeita conosco e nos conceder­des Vosso olhar misericordioso é que a árvore de nosso desejo dará fruto.’”

śrutvā stutiṁ nikhila-tīrtha-gaṇasya tuṣṭā
prāha sma tarṣam ayi vedayateti rādhā
yāma tvadīya-sarasīṁ sa-phalā bhavāma
ity eva no vara iti prakaṭaṁ tadocuḥ
śrutvā stutiṁ nikhila-tīrtha-gaṇasya tuṣṭā
prāha sma tarṣam ayi vedayateti rādhā
yāma tvadīya-sarasīṁ sa-phalā bhavāma
ity eva no vara iti prakaṭaṁ tadocuḥ

“Hearing this prayer spoken by the representative of the full assembly of holy places, Śrī Rādhā was pleased and said, ‘So, kindly tell Me your desire.’

“Ao ouvir o representante de toda a assembleia dos lugares santos falar esta oração, Śrī Rādhā ficou satisfeita e disse: ‘Então, por favor, contai-Me o vosso desejo.’

“They then told Her plainly, ‘Our lives would be successful if we could come to Your pond. That is the benediction we desire.’”

“Então, disseram-Lhe francamente: ‘Nossas vidas seriam exitosas se pudéssemos vir para Vosso lago. Esta é a bênção que desejamos.’”

āgacchateti vṛṣabhānu-sutā smitāsyā
provāca kānta-vadanābja-dhṛtākṣi-koṇā
sakhyo ’pi tatra kṛta-sammatayaḥ sukhābdhau
magnā virejur akhilā sthira-jaṅgamāś ca
āgacchateti vṛṣabhānu-sutā smitāsyā
provāca kānta-vadanābja-dhṛtākṣi-koṇā
sakhyo ’pi tatra kṛta-sammatayaḥ sukhābdhau
magnā virejur akhilā sthira-jaṅgamāś ca

“Glancing at Her beloved from the corners of Her eyes, the daughter of Vṛṣabhānu replied with a smile, ‘Please come.’ Her gopī companions all agreed with Her decision and became immersed in the ocean of happiness. Indeed, the beauty of all creatures, both mobile and stationary, was enhanced.”

“Olhando do canto dos olhos para Seu amado, a filha de Vṛṣa­bhānu respondeu com um sorriso: ‘Vinde, por favor.’ Suas compa­nheiras gopīs todas concordaram com a decisão dEla e imergiram no oceano de felicidade. De fato, ampliou-se a beleza de todas as criaturas, tanto móveis quanto inertes.”

prāpya prasādam atha te vṛṣabhānujāyāḥ
śrī-kṛṣṇa-kuṇḍa-gata-tīrtha-varāḥ prasahya
bhittveva bhittim ati-vegata eva rādhā-
kuṇḍaṁ vyadhuḥ sva-salilaiḥ paripūrṇam eva
prāpya prasādam atha te vṛṣabhānujāyāḥ
śrī-kṛṣṇa-kuṇḍa-gata-tīrtha-varāḥ prasahya
bhittveva bhittim ati-vegata eva rādhā-
kuṇḍaṁ vyadhuḥ sva-salilaiḥ paripūrṇam eva

“Thus gaining the grace of Śrīmatī Rādhārāṇī, the holy rivers and lakes in Śrī Kṛṣṇa-kuṇḍa forcibly broke through its boundary walls and swiftly filled Rādhā-kuṇḍa with their waters.”

“Obtendo assim a graça de Śrīmatī Rādhārāṇī, os rios e lagos sa­grados no Śrī Kṛṣṇa-kuṇḍa arrebentaram as paredes que os prendiam e logo encheram o Rādhā-kuṇḍa com suas águas.”

proce hariḥ priyatame tava kuṇḍam etan
mat-kuṇḍato ’pi mahimādhikam astu loke
atraiva me salila-kelir ihaiva nityaṁ
snānaṁ yathā tvam asi tadvad idaṁ saro me
proce hariḥ priyatame tava kuṇḍam etan
mat-kuṇḍato ’pi mahimādhikam astu loke
atraiva me salila-kelir ihaiva nityaṁ
snānaṁ yathā tvam asi tadvad idaṁ saro me

“Lord Hari then said, ‘My dear Rādhā, may this pond of Yours become even more world-renowned than Mine. I will always come here to bathe and to enjoy My water pastimes. Indeed, this lake is as dear to Me as You are.’”

“O Senhor Hari, então, disse: ‘Minha querida Rādhā, que este Teu lago se torne ainda mais famoso no mundo do que o Meu. Sempre virei aqui banhar-Me e desfrutar de Meus passatempos na água. De fato, este lago é tão querido a Mim como Tu Me és querida.’”

rādhābravīd aham api sva-sakhībhir etya
snāsyāmy ariṣṭa-śata-mardanam astu tasya
yo ’riṣṭa-mardana-sarasy uru-bhaktir atra
snāyād vasen mama sa eva mahā-priyo ’stu
rādhābravīd aham api sva-sakhībhir etya
snāsyāmy ariṣṭa-śata-mardanam astu tasya
yo ’riṣṭa-mardana-sarasy uru-bhaktir atra
snāyād vasen mama sa eva mahā-priyo ’stu

“Rādhā replied, ‘I will come to bathe in Your pond as well, even though You may kill hundreds of Ariṣṭa demons here. In the future, anyone who has intense devotion for this lake, which is on the spot where You chastised Ariṣṭāsura, and who bathes or resides here is sure to become very dear to Me.’”

“Rādhā respondeu: ‘Também virei banhar-Me no Teu lago, ainda que mates centenas de demônios Ariṣṭa aqui. No futuro, qualquer um que possua intensa devoção por este lago, que fica no lugar em que castigaste Ariṣṭāsura, e que Se banhe ou resida aqui, com certeza se tornará muito querido para Mim.’”

rāsotsavaṁ prakurute sma ca tatra rātrau
kṛṣṇāmbudaḥ kṛta-mahā-rasa-harṣa-varṣaḥ
śrī-rādhikā-pravara-vidyud alaṅkṛta-śrīs
trailokya-madhya-vitatī-kṛta-divya-kīrtiḥ
rāsotsavaṁ prakurute sma ca tatra rātrau
kṛṣṇāmbudaḥ kṛta-mahā-rasa-harṣa-varṣaḥ
śrī-rādhikā-pravara-vidyud alaṅkṛta-śrīs
trailokya-madhya-vitatī-kṛta-divya-kīrtiḥ

“That night Lord Kṛṣṇa initiated a rāsa dance at Rādhā-kuṇḍa, generating a torrent of the greatest mood of splendorous pleasure. Śrī Kṛṣṇa resembled a cloud, and Śrīmatī Rādhārāṇī a brilliant flash of lightning filling the sky with abundant beauty. In this way Their divine glories permeated the expanses of the three worlds.”

“Naquela noite, o Senhor Kṛṣṇa iniciou a dança da rāsa no Rādhā-­kuṇḍa, gerando uma torrente do mais esplendoroso humor de prazer. Śrī Kṛṣṇa assemelhava-Se a uma nuvem, e Śrīmatī Rādhārāṇī, um re­lâmpago brilhante enchendo o céu com exuberante beleza. Dessa ma­neira, Suas glórias divinas permeavam a vastidão dos três mundos.”

As a final note, it should be mentioned that Nārada Muni, being a great sage, understood that the killing of Ariṣṭa more or less concluded the pastimes of Kṛṣṇa in Vṛndāvana. Therefore Nārada, anxious to facilitate the transferal of Kṛṣṇa’s pastimes to Mathurā, approached Kaṁsa and addressed him as follows.

Como nota final, deve-se mencionar que Nārada Muni, sendo um grande sábio, compreendeu que a morte de Ariṣṭa mais ou menos concluía os passatempos de Kṛṣṇa em Vṛndāvana. Por isso, Nārada, ansioso para facilitar a transferência dos passatempos de Kṛṣṇa para Mathurā, aproximou-se de Kaṁsa e disse-lhe as seguintes palavras.