Skip to main content

Text 215

Text 215

Text

Texto

stuti śuni’ mahāprabhu nija vāsā āilā
bhaṭṭācārya ācārya-dvāre bhikṣā karāilā
stuti śuni’ mahāprabhu nija vāsā āilā
bhaṭṭācārya ācārya-dvāre bhikṣā karāilā

Synonyms

Palabra por palabra

stuti śuni’ — after hearing the prayers; mahāprabhu — Śrī Caitanya Mahāprabhu; nija — own; vāsā — to the residence; āilā — returned; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; ācārya-dvāre — through Gopīnātha Ācārya; bhikṣā — luncheon; karāilā — induced to take.

stuti śuni’ — tras escuchar las oraciones; mahāprabhu — Śrī Caitanya Mahāprabhu; nija — propia; vāsā — a la vivienda; āilā — regresó; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; ācārya-dvāre — por medio de Gopīnātha Ācārya; bhikṣā — almuerzo; karāilā — hizo tomar.

Translation

Traducción

After hearing the prayers offered by Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu returned to His residence, and the Bhaṭṭācārya, through Gopīnātha Ācārya, induced the Lord to accept lunch there.

Tras escuchar las oraciones de Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu regresó a Su vivienda. El Bhaṭṭācārya, por intermedio de Gopīnātha Ācārya, hizo que el Señor almorzase allí.