Skip to main content

Text 325

Text 325

Text

Verš

svāyaṁbhuve ‘yajña’, svārociṣe ‘vibhu’ nāma
auttame ‘satyasena’, tāmase ‘hari’ abhidhāna
svāyaṁbhuve ‘yajña’, svārociṣe ‘vibhu’ nāma
auttame ‘satyasena’, tāmase ‘hari’ abhidhāna

Synonyms

Synonyma

svāyaṁbhuve — in the Svāyambhuva-manvantara; yajña — the avatāra named Yajña; svārociṣe — in the Svārociṣa-manvantara; vibhu — the avatāra Vibhu; nāma — named; auttame — in the Auttama-manvantara; satyasena — the avatāra named Satyasena; tāmase — in the Tāmasa-manvantara; hari — Hari; abhidhāna — named.

svāyaṁbhuve — ve Svāyambhuva-manvantaře; yajñaavatāra jménem Yajña; svārociṣe — ve Svārociṣa-manvantaře; vibhuavatāra Vibhu; nāma — jménem; auttame — v Auttama-manvantaře; satyasenaavatāra jménem Satyasena; tāmase — v Tāmasa-manvantaře; hari — Hari; abhidhāna — jménem.

Translation

Překlad

“In the Svāyambhuva-manvantara, the avatāra is named Yajña. In the Svārociṣa-manvantara, he is named Vibhu. In the Auttama-manvantara, He is named Satyasena, and in the Tāmasa-manvantara, He is named Hari.

„Avatāra sestupující ve Svāyambhuva-manvantaře se jmenuje Yajña. Ve Svārociṣa-manvantaře se jmenuje Vibhu. V Auttama-manvantaře se jmenuje Satyasena a v Tāmasa-manvantaře Hari.“