Skip to main content

Text 325

Text 325

Text

Texto

svāyaṁbhuve ‘yajña’, svārociṣe ‘vibhu’ nāma
auttame ‘satyasena’, tāmase ‘hari’ abhidhāna
svāyaṁbhuve ‘yajña’, svārociṣe ‘vibhu’ nāma
auttame ‘satyasena’, tāmase ‘hari’ abhidhāna

Synonyms

Palabra por palabra

svāyaṁbhuve — in the Svāyambhuva-manvantara; yajña — the avatāra named Yajña; svārociṣe — in the Svārociṣa-manvantara; vibhu — the avatāra Vibhu; nāma — named; auttame — in the Auttama-manvantara; satyasena — the avatāra named Satyasena; tāmase — in the Tāmasa-manvantara; hari — Hari; abhidhāna — named.

svāyaṁbhuve — durante el Svāyambhuva-manvantara; yajña — el avatāra llamado Yajña; svārociṣe — durante el Svārociṣa-manvantara; vibhu — el avatāra Vibhu; nāma — llamado; auttame — durante el Auttama-manvantara; satyasena — el avatāra llamado Satyasena; tāmase — durante el Tāmasa-manvantara; hari — Hari; abhidhāna — llamado.

Translation

Traducción

“In the Svāyambhuva-manvantara, the avatāra is named Yajña. In the Svārociṣa-manvantara, he is named Vibhu. In the Auttama-manvantara, He is named Satyasena, and in the Tāmasa-manvantara, He is named Hari.

«Durante el Svāyambhuva-manvantara, el avatāra se llama Yajña. Durante el Svārociṣa-manvantara se llama Vibhu. Durante el Auttama-manvantara se llama Satyasena, y durante el Tāmasa-manvantara se llama Hari.