Skip to main content

Text 58

Texto 58

Text

Texto

madhyāhna karite vipra prabhure kahilā
rūpa-gosāñi se-divasa tathāñi rahilā
madhyāhna karite vipra prabhure kahilā
rūpa-gosāñi se-divasa tathāñi rahilā

Synonyms

Palabra por palabra

madhyāhna karite — to accept lunch; vipra — the brāhmaṇa of Deccan; prabhure — Śrī Caitanya Mahāprabhu; kahilā — requested; rūpa-gosāñi — Rūpa Gosvāmī; se-divasa — that day; tathāñi — there; rahilā — remained.

madhyāhna karite — que aceptara el almuerzo; vipra — el brāhmaṇa de Deccan; prabhure — a Śrī Caitanya Mahāprabhu; kahilā — pidió; rūpa-gosāñi — Rūpa Gosvāmī; se-divasa — ese día; tathāñi — allí; rahilā — se quedó.

Translation

Traducción

The brāhmaṇa then requested Śrī Caitanya Mahāprabhu to accept His lunch. Rūpa Gosvāmī also remained there that day.

El brāhmaṇa pidió entonces a Śrī Caitanya Mahāprabhu que aceptase el almuerzo. También Rūpa Gosvāmī pasó allí el día.