Skip to main content

CC Madhya 19.207-209

Bengali

সা চ মেনে তদাত্মানং বরিষ্ঠাং সর্বযোষিতাম্ ।
হিত্বা গোপীঃ কামযানা মামসৌ ভজতে প্রিয়ঃ ॥ ২০৭ ॥
ততো গত্বা বনোদ্দেশং দৃপ্তা কেশবমব্রবীৎ ।
ন পারয়েঽহং চলিতুং নয় মাং যত্র তে মনঃ ॥ ২০৮ ॥
এবমুক্তঃ প্রিয়ামাহ স্কন্ধমারুহ্যতামিতি ।
ততশ্চান্তর্দধে কৃষ্ণঃ সা বধূরন্বতপ্যত ॥ ২০৯ ॥

Text

sā ca mene tadātmānaṁ
variṣṭhāṁ sarva-yoṣitām
hitvā gopīḥ kāma-yānā
mām asau bhajate priyaḥ
tato gatvā vanoddeśaṁ
dṛptā keśavam abravīt
na pāraye ’haṁ calituṁ
naya māṁ yatra te manaḥ
evam uktaḥ priyām āha
skandham āruhyatām iti
tataś cāntardadhe kṛṣṇaḥ
sā vadhūr anvatapyata

Synonyms

— Śrīmatī Rādhārāṇī; ca — also; mene — considered; tadā — at that time; ātmānam — Herself; variṣṭhām — the most glorious; sarva-yoṣitām — among all the gopīs; hitvā — giving up; gopīḥ — all the other gopīs; kāma-yānāḥ — who were desiring the company of Kṛṣṇa; mām — Me; asau — that Śrī Kṛṣṇa; bhajate — worships; priyaḥ — the most dear; tataḥ — thereafter; gatvā — going; vana-uddeśam — to the deep forest; dṛptā — being very proud; keśavam — unto Kṛṣṇa; abravīt — said; na pāraye — am unable; aham — I; calitum — to walk; naya — just carry; mām — Me; yatra — wherever; te — Your; manaḥ — mind; evam uktaḥ — thus being ordered by Śrīmatī Rādhārāṇī; priyām — to this most dear gopī; āha — said; skandham — My shoulders; āruhyatām — please get on; iti — thus; tataḥ — thereafter; ca — also; antardadhe — disappeared; kṛṣṇaḥ — Lord Kṛṣṇa; — Śrīmatī Rādhārāṇī; vadhūḥ — the gopī; anvatapyata — began to lament.

Translation

“ ‘My dearmost Kṛṣṇa, You are worshiping Me and giving up the company of all the other gopīs, who wanted to enjoy themselves with You.” Thinking like this, Śrīmatī Rādhārāṇī considered Herself Kṛṣṇa’s most beloved gopī. She had become proud and had left the rāsa-līlā with Kṛṣṇa. In the deep forest She said, “My dear Kṛṣṇa, I cannot walk any more. You can take Me wherever You like.” When Śrīmatī Rādhārāṇī petitioned Kṛṣṇa in this way, Kṛṣṇa said, “Just get up on My shoulders.” As soon as Śrīmatī Rādhārāṇī began to do so, He disappeared. Śrīmatī Rādhārāṇī then began to grieve over Her request and Kṛṣṇa’s disappearance.’

Purport

These three verses are quoted from Śrīmad-Bhāgavatam (10.30.36-38).