Skip to main content

Text 132

Text 132

Text

Texto

bhāgavate āche yaiche rādhikā-vacana
pūrve tāhā sūtra-madhye kariyāchi varṇana
bhāgavate āche yaiche rādhikā-vacana
pūrve tāhā sūtra-madhye kariyāchi varṇana

Synonyms

Palabra por palabra

bhāgavate — in Śrīmad-Bhāgavatam; āche — there is; yaiche — as; rādhikā-vacana — the statement of Śrīmatī Rādhikā; pūrve — previously; tāhā — that; sūtra-madhye — in the synopsis; kariyāchi varṇana — I have described.

bhāgavate — en el Śrīmad-Bhāgavatam; āche — hay; yaiche — como; rādhikā-vacana — la afirmación de Śrīmatī Rādhārāṇī; pūrve — antes; tāhā — eso; sūtra-madhye — en el resumen; kariyāchi varṇana — he comentado.

Translation

Traducción

I have already described in brief Śrīmatī Rādhārāṇī’s statement from Śrīmad-Bhāgavatam.

Ya he comentando brevemente las palabras de Śrīmatī Rādhārāṇī que aparecen en el Śrīmad-Bhāgavatam.