Skip to main content

Text 61

Text 61

Text

Texto

āra dina saba vaiṣṇava prabhu-sthāne āilā
sabā-sane mahāprabhu bhaṭṭe milāilā
āra dina saba vaiṣṇava prabhu-sthāne āilā
sabā-sane mahāprabhu bhaṭṭe milāilā

Synonyms

Palabra por palabra

āra dina — the next day; saba vaiṣṇava — all the Vaiṣṇavas; prabhu-sthāne — to the place of Śrī Caitanya Mahāprabhu; āilā — came; sabā-sane — with all of them; mahāprabhu — Śrī Caitanya Mahāprabhu; bhaṭṭe milāilā — introduced Vallabha Bhaṭṭa.

āra dina — al día siguiente; saba vaiṣṇava — todos los vaiṣṇavas; prabhu-sthāne — a la morada de Śrī Caitanya Mahāprabhu; āilā — fueron; sabā-sane — con todos ellos; mahāprabhu — Śrī Caitanya Mahāprabhu; bhaṭṭe milāilā — presentó a Vallabha Bhaṭṭa.

Translation

Traducción

The next day, when all the Vaiṣṇavas came to the abode of Śrī Caitanya Mahāprabhu, the Lord introduced Vallabha Bhaṭṭa to them all.

Al día siguiente, cuando todos los vaiṣṇavas fueron a la morada de Śrī Caitanya Mahāprabhu, el Señor les presentó a Vallabha Bhaṭṭa.