Skip to main content

CC Antya-līlā 7.61

Texto

āra dina saba vaiṣṇava prabhu-sthāne āilā
sabā-sane mahāprabhu bhaṭṭe milāilā

Palabra por palabra

āra dina — al día siguiente; saba vaiṣṇava — todos los vaiṣṇavas; prabhu-sthāne — a la morada de Śrī Caitanya Mahāprabhu; āilā — fueron; sabā-sane — con todos ellos; mahāprabhu — Śrī Caitanya Mahāprabhu; bhaṭṭe milāilā — presentó a Vallabha Bhaṭṭa.

Traducción

Al día siguiente, cuando todos los vaiṣṇavas fueron a la morada de Śrī Caitanya Mahāprabhu, el Señor les presentó a Vallabha Bhaṭṭa.