Skip to main content

CC Ādi 1.3

Bengali

যদদ্বৈতং ব্রহ্মোপনিষদি তদপ্যস্য তনুভা
য আত্মান্তর্যামী পুরুষ ইতি সোঽস্যাংশবিভবঃ ।
ষড়ৈশ্বর্যেঃ পূর্ণো য ইহ ভগবান্‌ স স্বয়ময়ং
ন চৈতন্যাৎ কৃষ্ণাজ্জগতি পরতত্ত্বং পরমিহ ॥ ৩ ॥

Text

yad advaitaṁ brahmopaniṣadi tad apy asya tanu-bhā
ya ātmāntar-yāmī puruṣa iti so ’syāṁśa-vibhavaḥ
ṣaḍ-aiśvaryaiḥ pūrṇo ya iha bhagavān sa svayam ayaṁ
na caitanyāt krṣṇāj jagati para-tattvaṁ param iha

Synonyms

yat — that which; advaitam — nondual; brahma — the impersonal Brahman; upaniṣadi — in the Upaniṣads; tat — that; api — certainly; asya — His; tanu-bhā — the effulgence of His transcendental body; yaḥ — who; ātmā — the Supersoul; antaḥ-yāmī — indwelling Lord; puruṣaḥ — supreme enjoyer; iti — thus; saḥ — He; asya — His; aṁśa-vibhavaḥ — plenary expansion; ṣaṭ-aiśvaryaiḥ — with all six opulences; pūrṇaḥ — full; yaḥ — who; iha — here; bhagavān — the Supreme Personality of Godhead; saḥ — He; svayam — Himself; ayam — this; na — not; caitanyāt — than Lord Caitanya; kṛṣṇāt — than Lord Kṛṣṇa; jagati — in the world; para — higher; tattvam — truth; param — another; iha — here.

Translation

What the Upaniṣads describe as the impersonal Brahman is but the effulgence of His body, and the Lord known as the Supersoul is but His localized plenary portion. Lord Caitanya is the Supreme Personality of Godhead, Kṛṣṇa Himself, full with six opulences. He is the Absolute Truth, and no other truth is greater than or equal to Him.