Skip to main content

Vyhledávání

Śrīmad-bhāgavatam 6.18.33-34
patiḥ — manžel; eva — vskutku; hi — jistě; nārīṇām — žen; daivatam — polobůh; paramam — nejvyšší; smṛtam — …
Śrīmad-bhāgavatam 6.18.33-34
patir eva hi nārīṇāṁ daivataṁ paramaṁ smṛtam mānasaḥ sarva-bhūtānāṁ vāsudevaḥ śriyaḥ patiḥ
Śrīmad-bhāgavatam 6.18.33-34
sa eva devatā-liṅgair nāma-rūpa-vikalpitaiḥ ijyate bhagavān pumbhiḥ strībhiś ca pati-rūpa-dhṛk
Śrīmad-bhāgavatam 6.18.33-34
Manžel je pro ženu nejvyšší polobůh. Pán Vāsudeva, Nejvyšší Osobnost Božství a manžel bohyně štěstí, sídlí v srdci každého a …
Śrīmad-bhāgavatam 6.18.33-34
Pán říká v Bhagavad-gītě (9.23):
Śrīmad-bhāgavatam 6.18.33-34
ye 'py anya-devatā-bhaktā yajante śraddhayānvitāḥ te 'pi mām eva kaunteya yajanty avidhi-pūrvakam
Śrīmad-bhāgavatam 6.18.33-34
“Ti, kdo jsou oddanými jiných bohů a s vírou je uctívají, uctívají ve skutečnosti pouze Mě, ó synu Kuntī, ale …