Skip to main content

Vyhledávání

Śrīmad-bhāgavatam 6.18.12-13
hiraṇyakaśipoḥ — Hiraṇyakaśipua; bhāryā — manželka; kayādhuḥ — Kayādhu; nāma — jménem; dānavī — potomek Danu; jambhasya — Jambhy; tanayā …
Śrīmad-bhāgavatam 6.18.12-13
hiraṇyakaśipor bhāryā kayādhur nāma dānavī jambhasya tanayā sā tu suṣuve caturaḥ sutān
Śrīmad-bhāgavatam 6.18.12-13
saṁhrādaṁ prāg anuhrādaṁ hrādaṁ prahrādam eva ca tat-svasā siṁhikā nāma rāhuṁ vipracito ’grahīt
Śrīmad-bhāgavatam 6.18.12-13
Manželka Hiraṇyakaśipua se jmenovala Kayādhu. Byla dcerou Jambhy a potomkem Danu. Porodila postupně čtyři syny, kteří se jmenovali Saṁhlāda, Anuhlāda, …