Skip to main content

Śrīmad-bhāgavatam 9.20.3

Verš

tasya sudyur abhūt putras
tasmād bahugavas tataḥ
saṁyātis tasyāhaṁyātī
raudrāśvas tat-sutaḥ smṛtaḥ

Synonyma

tasya — jeho (Cārupady); sudyuḥ — jménem Sudyu; abhūt — přišel na svět; putraḥ — syn; tasmāt — jemu (Sudyuovi); bahugavaḥ — syn jménem Bahugava; tataḥ — jemu; saṁyātiḥ — syn, který se jmenoval Saṁyāti; tasya — a jemu; ahaṁyātiḥ — syn jménem Ahaṁyāti; raudrāśvaḥ — Raudrāśva; tat-sutaḥ — jeho syn; smṛtaḥ — známý.

Překlad

Synem Cārupady byl Sudyu, a ten měl syna Bahugavu. Syn Bahugavy se jmenoval Saṁyāti, jehož synem byl Ahaṁyāti. Jemu se narodil Raudrāśva.