Skip to main content

Śrīmad-bhāgavatam 8.22.18

Verš

śrī-śuka uvāca
tasyānuśṛṇvato rājan
prahrādasya kṛtāñjaleḥ
hiraṇyagarbho bhagavān
uvāca madhusūdanam

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; tasya — Prahlāda Mahārāje; anuśṛṇvataḥ — na doslech; rājan — ó králi Parīkṣite; prahrādasya — Prahlāda Mahārāje; kṛta-añjaleḥ — který stál se sepjatýma rukama; hiraṇyagarbhaḥ — Pán Brahmā; bhagavān — nejmocnější; uvāca — řekl; madhusūdanam — Madhusūdanovi, Osobnosti Božství.

Překlad

Śukadeva Gosvāmī pokračoval: Ó králi Parīkṣite, pak začal k Nejvyšší Osobnosti Božství hovořit Pán Brahmā. Mluvil tak, aby to slyšel i Prahlāda Mahārāja, který stál poblíž se sepjatýma rukama.