Skip to main content

Śrīmad-bhāgavatam 8.13.34

Verš

pavitrāś cākṣuṣā devāḥ
śucir indro bhaviṣyati
agnir bāhuḥ śuciḥ śuddho
māgadhādyās tapasvinaḥ

Synonyma

pavitrāḥ — Pavitrové; cākṣuṣāḥ — Cākṣuṣové; devāḥ — polobozi; śuciḥ — Śuci; indraḥ — králem nebes; bhaviṣyati — stane se; agniḥ — Agni; bāhuḥ — Bāhu; śuciḥ — Śuci; śuddhaḥ — Śuddha; māgadha — Māgadha; ādyāḥ — a další; tapasvinaḥ — mudrci.

Překlad

Pavitrové a Cākṣuṣové budou náležet k polobohům a Śuci bude Indrou, nebeským králem. Agni, Bāhu, Śuci, Śuddha, Māgadha a další asketové budou sedmi mudrci.