Skip to main content

Śrīmad-bhāgavatam 4.1.44

Verš

āyatiṁ niyatiṁ caiva
sute merus tayor adāt
tābhyāṁ tayor abhavatāṁ
mṛkaṇḍaḥ prāṇa eva ca

Synonyma

āyatim — Āyati; niyatim — Niyati; ca eva — také; sute — dcery; meruḥ — mudrc Meru; tayoḥ — těmto dvěma; adāt — dal za manželky; tābhyām — z nich; tayoḥ — oba; abhavatām — zjevili se; mṛkaṇḍaḥ — Mṛkaṇḍa; prāṇaḥ — Prāṇa; eva — jistě; ca — a.

Překlad

Mudrc Meru měl dvě dcery, Āyati a Niyati, které věnoval Dhātovi a Vidhātovi. Āyati a Niyati porodily dva syny, Mṛkaṇḍu a Prāṇu.