Skip to main content

Śrī caitanya-caritāmṛta Madhya 13.180

Verš

ei-mata prabhu nṛtya karite bhramite
pratāparudrera āge lāgilā paḍite

Synonyma

ei-mata — takto; prabhu — Pán Śrī Caitanya Mahāprabhu; nṛtya karite — tančící sem a tam; bhramite — chodící; pratāparudrera — králem Pratāparudrou; āge — před; lāgilā — začal; paḍite — padat.

Překlad

Když Śrī Caitanya Mahāprabhu takto tančil a chodil sem a tam, upadl na zem právě před Mahārājem Pratāparudrou.