Skip to main content

Śrī caitanya-caritāmṛta Antya 6.231

Verš

prabhura āge svarūpa nivedilā āra dine
raghunātha nivedaya prabhura caraṇe

Synonyma

prabhura āge — před Śrī Caitanyou Mahāprabhuem; svarūpa — Svarūpa Dāmodara Gosvāmī; nivedilā — předložil; āra dine — dalšího dne; raghunātha nivedaya — Raghunātha dāsa se ptá; prabhura caraṇe — u lotosových nohou Śrī Caitanyi Mahāprabhua.

Překlad

Dalšího dne Svarūpa Dāmodara Gosvāmī sdělil Pánu Śrī Caitanyovi Mahāprabhuovi: „Raghunātha dāsa chce u Tvých lotosových nohou říci toto:“