Skip to main content

Śrī caitanya-caritāmṛta Antya 14.85

Verš

govardhana-śaila-jñāne āviṣṭa ha-ilā
parvata-diśāte prabhu dhāñā calilā

Synonyma

govardhana-śaila — kopec Góvardhan; jñāne — pochopením; āviṣṭa ha-ilā — dojatý; parvata-diśāte — směrem k té duně; prabhu — Śrī Caitanya Mahāprabhu; dhāñā calilā — rozběhl se.

Překlad

Śrī Caitanya Mahāprabhu si tuto dunu spletl s kopcem Góvardhanem a rozběhl se k ní.