Skip to main content

Synonyma

caṭaka parvata
písečné duny — Śrī caitanya-caritāmṛta Madhya 2.9
caṭaka-parvata
písečnou dunu Čatak-parvat — Śrī caitanya-caritāmṛta Antya 14.84
kopec známý jako Čatak-parvat — Śrī caitanya-caritāmṛta Antya 20.125
cirāyu-parvata
k Čatak-parvatu — Śrī caitanya-caritāmṛta Antya 18.41
parvata-diśāte
směrem k té duně — Śrī caitanya-caritāmṛta Antya 14.85
garva-parvata
hora pýchy. — Śrī caitanya-caritāmṛta Antya 7.131
parvata-ketavaḥ
stožáry na horách — Śrīmad-bhāgavatam 5.16.12
parvata-mahā-muni
velký mudrc Parvata Muni — Śrī caitanya-caritāmṛta Madhya 24.277
parvata-rājaḥ
král hor — Śrīmad-bhāgavatam 5.20.18
parvata-ākramaṇaiḥ
drcením velkými kameny a kusy hor — Śrīmad-bhāgavatam 7.5.43-44
parvata-upari
na vrchol kopce — Śrī caitanya-caritāmṛta Madhya 4.37, Śrī caitanya-caritāmṛta Madhya 4.53
parvata
vrchol kopce — Śrī caitanya-caritāmṛta Madhya 4.67
další malá kupa — Śrī caitanya-caritāmṛta Madhya 4.73
velké hory — Śrī caitanya-caritāmṛta Madhya 14.86
hory — Śrī caitanya-caritāmṛta Madhya 20.17, Śrī caitanya-caritāmṛta Madhya 20.20, Śrī caitanya-caritāmṛta Madhya 20.31, Śrī caitanya-caritāmṛta Madhya 20.33
hornatou oblast — Śrī caitanya-caritāmṛta Madhya 20.27, Śrī caitanya-caritāmṛta Madhya 20.28
suvarṇa-parvata
zlatá hora — Śrī caitanya-caritāmṛta Madhya 13.85
parvata-upare yāñā
když vyšel na kopec. — Śrī caitanya-caritāmṛta Madhya 18.58
parvata-upare
na kopci — Śrī caitanya-caritāmṛta Madhya 18.59