Skip to main content

Śrī caitanya-caritāmṛta Ādi 11.18

Verš

śrī-mādhava ghoṣa — mukhya kīrtanīyā-gaṇe
nityānanda-prabhu nṛtya kare yāṅra gāne

Synonyma

śrī-mādhava ghoṣa — Śrī Mādhava Ghoṣa; mukhya — hlavní; kīrtanīyā-gaṇe — mezi těmi, kdo prováděli saṅkīrtan; nityānanda-prabhu — Nityānanda Prabhu; nṛtya — tanec; kare — činí; yāṅra — jehož; gāne — při písni.

Překlad

Śrī Mādhava Ghoṣa byl přední zpěvák v kīrtanech. Když zpíval, Nityānanda Prabhu tančil.