Skip to main content

VERSO 6

Text 6

Texto

Text

sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ
sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ

Sinônimos

Synonyms

saḥ — este Dyumān; eva — na verdade; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — assim; īritaḥ — conhecido; tathā — e também como; kuvalayāśva — Kuvalayāśva; iti — assim; proktaḥ — famoso; alarka-ādayaḥ — Alarka e outros filhos; tataḥ — dele.

saḥ — that Dyumān; eva — indeed; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — like that; īritaḥ — known; tathā — as well as; kuvalayāśva — Kuvalayāśva; iti — thus; proktaḥ — well known; alarka-ādayaḥ — Alarka and other sons; tataḥ — from him.

Tradução

Translation

Dyumān também era conhecido como Śatrujit, Vatsa, Ṛtadhvaja e Kuvalayāśva. Dele, nasceram Alarka e outros filhos.

Dyumān was also known as Śatrujit, Vatsa, Ṛtadhvaja and Kuvalayāśva. From him were born Alarka and other sons.