Skip to main content

ŚB 9.13.26

Texto

śunakas tat-suto jajñe
vītahavyo dhṛtis tataḥ
bahulāśvo dhṛtes tasya
kṛtir asya mahāvaśī

Sinônimos

śunakaḥ — Śunaka; tat-sutaḥ — o filho de Ṛta; jajñe — nasceu; vītahavyaḥ — Vītahavya; dhṛtiḥ — Dhṛti; tataḥ — o filho de Vītahavya; bahulāśvaḥ — Bahulāśva; dhṛteḥ — de Dhṛti; tasya — seu filho; kṛtiḥ — Kṛti; asya — de Kṛti; mahāvaśī — nasceu um filho chamado Mahā­vaśī.

Tradução

O filho de Ṛta foi Śunaka, o filho de Śunaka foi Vītahavya, o filho de Vītahavya foi Dhṛti, e o filho de Dhṛti foi Bahulāśva. O filho de Bahulāśva foi Kṛti, cujo filho foi Mahāvaśī.