Skip to main content

ŚB 9.12.11

Texto

sahadevas tato vīro
bṛhadaśvo ’tha bhānumān
pratīkāśvo bhānumataḥ
supratīko ’tha tat-sutaḥ

Sinônimos

sahadevaḥ — Sahadeva; tataḥ — de Divāka; vīraḥ — um grande herói; bṛhadaśvaḥ — Bṛhadaśva; atha — dele; bhānumān — Bhānumān; pratīkāśvaḥ — Pratīkāśva; bhānumataḥ — de Bhānumān; supratīkaḥ — Supratīka; atha — depois disso; tat-sutaḥ — o filho de Pratīkāśva.

Tradução

Em seguida, de Divāka, surgirá um filho chamado Sahadeva, e de Sahadeva, um grande herói chamado Bṛhadaśva. De Bṛhadaśva, virá Bhānumān, e de Bhānumān, Pratīkāśva. O filho de Pratīkāśva será Supratīka.