Skip to main content

VERSO 35

Text 35

Texto

Text

ṛṣaya ūcuḥ
astrasya tava vīryasya
mṛtyor asmākam eva ca
yathā bhaved vacaḥ satyaṁ
tathā rāma vidhīyatām
ṛṣaya ūcuḥ
astrasya tava vīryasya
mṛtyor asmākam eva ca
yathā bhaved vacaḥ satyaṁ
tathā rāma vidhīyatām

Sinônimos

Synonyms

ṛṣayaḥ ūcuḥ — os sábios disseram; astrasya — da arma (a folha de grama kuśa); tava — Vossa; vīryasya — potência; mṛtyoḥ — da morte; asmākam — nossas; eva ca — também; yathā — para que; bhavet — pos­sam permanecer; vacaḥ — as palavras; satyam — verdadeiras; tathā — assim; rāma — ó Rāma; vidhīyatām — por favor, providenciai.

ṛṣayaḥ ūcuḥ — the sages said; astrasya — of the weapon (the blade of kuśa grass); tava — Your; vīryasya — potency; mṛtyoḥ — of the death; asmākam — our; eva ca — also; yathā — so that; bhavet — may remain; vacaḥ — the words; satyam — true; tathā — thus; rāma — O Rāma; vidhīyatām — please arrange.

Tradução

Translation

Os sábios disseram: Por favor, providenciai, ó Rāma, para que Vosso poder e o de Vossa arma kuśa, bem como nossa promessa e a morte de Romaharṣaṇa, tudo permaneça intacto.

The sages said: Please see to it, O Rāma, that Your power and that of Your kuśa weapon, as well as our promise and Romaharṣaṇa’s death, all remain intact.