Skip to main content

Śrī caitanya-caritāmṛta Ādi-līlā 17.277

Texto

gopī-bhāva yāte prabhu dhariyāche ekānta
vrajendra-nandane māne āpanāra kānta

Sinônimos

gopī-bhāva a atitude das gopīs; yāte em que; prabhu o Senhor; dhariyāche assumiu; ekānta positivamente; vrajendra-nandane Senhor Kṛṣṇa; māne aceitam; āpanāra — próprio; kānta amante.

Tradução

O Senhor Caitanya Mahāprabhu assumiu a atitude das gopīs, que aceitam Vrajendra-nandana, Śrī Kṛṣṇa, como amante delas.