Skip to main content

Search

Bg. 2.41
vyavasāyātmikā buddhir ekeha kuru-nandana bahu-śākhā hy anantāś ca buddhayo ’vyavasāyinām
Bg. 2.41
‘śraddhā’-śabde – viśvāsa kahe sudṛḍha niścaya kṛṣṇe bhakti kaile sarva-karma kṛta haya
Bg. 2.41
yasya prasādād bhagavat-prasādo yasyāprasādān na gatiḥ kuto ’pi dhyāyan stuvaṁs tasya yaśas tri-sandhyaṁ vande guroḥ śrī-caraṇāravindam
Bg. 2.42-43
yām imāṁ puṣpitāṁ vācaṁ pravadanty avipaścitaḥ veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ
Bg. 2.42-43
kāmātmānaḥ svarga-parā janma-karma-phala-pradām kriyā-viśeṣa-bahulāṁ bhogaiśvarya-gatiṁ prati
Bg. 2.44
bhogaiśvarya-prasaktānāṁ tayāpahṛta-cetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate
Bg. 2.45
trai-guṇya-viṣayā vedā nistrai-guṇyo bhavārjuna nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān
Bg. 2.46
yāvān artha uda-pāne sarvataḥ samplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ
Bg. 2.46
aho bata śva-paco ’to garīyān yaj-jihvāgre vartate nāma tubhyam tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te
Bg. 2.47
karmaṇy evādhikāras te mā phaleṣu kadācana mā karma-phala-hetur bhūr mā te saṅgo ’stv akarmaṇi
Bg. 2.48
yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañ-jaya siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate
Bg. 2.49
dūreṇa hy avaraṁ karma buddhi-yogād dhanañ-jaya buddhau śaranam anviccha kṛpaṇāḥ phala-hetavaḥ