Skip to main content

STIH 6

VERSO 6

Tekst

Texto

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ
yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

Sinônimos

yudhāmanyuḥ – Yudhāmanyu; ca – i; vikrāntaḥ – veliki; uttamaujāḥ – Uttamaujā; ca – i; vīrya-vān – vrlo snažni; saubhadraḥ – Subhadrin sin; draupadeyāḥ – Draupadīni sinovi; ca – i; sarve – svi; eva – zacijelo; mahā-rathāḥ – veliki borci na bojnim kolima.

yudhāmanyuḥ — Yudhāmanyu; ca — e; vikrāntaḥ — poderoso; uttamaujāḥ — Uttamaujā; ca — e; vīrya-vān — muito poderoso; saubhadraḥ — o filho de Subhadrā; draupadeyāḥ — os filhos de Draupadī; ca — e; sarve — todos; eva — decerto; mahā-rathāḥ — grandes combatentes
de quadriga.

Translation

Tradução

S njima su veliki Yudhāmanyu, snažni Uttamaujā, Subhadrin sin i Draupadīni sinovi. Svi su ti ratnici veliki borci na bojnim kolima.

Há o possante Yudhāmanyu, o poderosíssimo Uttamaujā, o filho de Subhadrā e os filhos de Draupadī. Todos esses guerreiros lutam habilmente em suas quadrigas.