Skip to main content

Bhagavad-gītā kakva jest 1.6

Tekst

yudhāmanyuś ca vikrānta
uttamaujāś ca vīryavān
saubhadro draupadeyāś ca
sarva eva mahā-rathāḥ

Synonyms

yudhāmanyuḥ – Yudhāmanyu; ca – i; vikrāntaḥ – veliki; uttamaujāḥ – Uttamaujā; ca – i; vīrya-vān – vrlo snažni; saubhadraḥ – Subhadrin sin; draupadeyāḥ – Draupadīni sinovi; ca – i; sarve – svi; eva – zacijelo; mahā-rathāḥ – veliki borci na bojnim kolima.

Translation

S njima su veliki Yudhāmanyu, snažni Uttamaujā, Subhadrin sin i Draupadīni sinovi. Svi su ti ratnici veliki borci na bojnim kolima.