Skip to main content

Word for Word Index

saṁyoga-anugṛhītāḥ
apoyados por la combinación de esfuerzos — Śrīmad-bhāgavatam 5.23.3
vāyu-arka-saṁyoga-vipākena
por una reacción química con el aire y los rayos del Sol — Śrīmad-bhāgavatam 5.16.20-21
duḥkha-saṁyoga
de los sufrimientos del contacto material — Bg. 6.20-23
saṁyoga
unión — Śrīmad-bhāgavatam 1.13.43
simultáneamente — Śrīmad-bhāgavatam 4.1.23
y combinación — Śrīmad-bhāgavatam 7.9.17
del recibir — Śrīmad-bhāgavatam 10.1.51
viyoga-saṁyoga-ādi
que se caracteriza por abandonar un tipo de cuerpo (viyoga) y recibir otro (saṁyoga)Śrīmad-bhāgavatam 5.14.1