Skip to main content

Word for Word Index

a-tat-vidaḥ
personas carentes de conocimiento. — Śrīmad-bhāgavatam 4.29.48
a-tat-vidam
sin experiencia en ello — Śrīmad-bhāgavatam 4.9.4
a-tat-dhyānāt
del concepto corporal de la vida — Śrīmad-bhāgavatam 4.12.4
a-tat
no era así — Śrīmad-bhāgavatam 4.13.10
a mātya
ministros — Śrīmad-bhāgavatam 4.13.48
a-tat-arhaṇaḥ
aunque no poseía cualidades para ello — Śrīmad-bhāgavatam 4.14.9
a-tat-arhā
que no merecía — Śrīmad-bhāgavatam 4.23.19
a-tat-arhām
aunque imposible — Śrīmad-bhāgavatam 4.26.4
a-tat-arhaṇam
por lo que no debería haberse lamentado — Śrīmad-bhāgavatam 4.28.22
ā-mānasa-acalāt
hasta la montaña Mānasa — Śrīmad-bhāgavatam 4.16.14
ā-udaya-adreḥ
desde la montaña en que antes se ve el Sol — Śrīmad-bhāgavatam 4.16.20
ā
de todas partes — Śrīmad-bhāgavatam 4.4.6