Skip to main content

Search

Śrīmad-bhāgavatam 9.24.63-64
snigdha-smitekṣitodārair vākyair vikrama-līlayā nṛlokaṁ ramayām āsa mūrtyā sarvāṅga-ramyayā
Śrīmad-bhāgavatam 9.24.65
yasyānanaṁ makara-kuṇḍala-cāru-karṇa- bhrājat-kapola-subhagaṁ savilāsa-hāsam nityotsavaṁ na tatṛpur dṛśibhiḥ pibantyo nāryo narāś ca muditāḥ kupitā nimeś ca
Śrīmad-bhāgavatam 9.24.65
manuṣyāṇāṁ sahasreṣu kaścid yatati siddhaye yatatām api siddhānāṁ kaścin māṁ vetti tattvataḥ
Śrīmad-bhāgavatam 9.24.66
jāto gataḥ pitṛ-gṛhād vrajam edhitārtho hatvā ripūn suta-śatāni kṛtorudāraḥ utpādya teṣu puruṣaḥ kratubhiḥ samīje ātmānam ātma-nigamaṁ prathayañ janeṣu
Śrīmad-bhāgavatam 9.24.67
pṛthvyāḥ sa vai guru-bharaṁ kṣapayan kurūṇām antaḥ-samuttha-kalinā yudhi bhūpa-camvaḥ dṛṣṭyā vidhūya vijaye jayam udvighoṣya procyoddhavāya ca paraṁ samagāt sva-dhāma
Śrīmad-bhāgavatam 10.1.1
śrī-rājovāca kathito vaṁśa-vistāro bhavatā soma-sūryayoḥ rājñāṁ cobhaya-vaṁśyānāṁ caritaṁ paramādbhutam
Śrīmad-bhāgavatam 10.1.1
jāto gataḥ pitṛ-gṛhād vrajam edhitārtho hatvā ripūn suta-śatāni kṛtorudāraḥ utpādya teṣu puruṣaḥ kratubhiḥ samīje ātmānam ātma-nigamaṁ prathayañ janeṣu
Śrīmad-bhāgavatam 10.1.2
yadoś ca dharma-śīlasya nitarāṁ muni-sattama tatrāṁśenāvatīrṇasya viṣṇor vīryāṇi śaṁsa naḥ
Śrīmad-bhāgavatam 10.1.2
īśvaraḥ paramaḥ kṛṣṇaḥ sac-cid-ānanda-vigrahaḥ anādir ādir govindaḥ sarva-kāraṇa-kāraṇam
Śrīmad-bhāgavatam 10.1.2
yasyaika-niśvasita-kālam athāvalambya jīvanti loma-vilajā jagad-aṇḍa-nāthāḥ viṣṇur mahān sa iha yasya kalā-viśeṣo govindam ādi-puruṣaṁ tam ahaṁ bhajāmi
Śrīmad-bhāgavatam 10.1.3
avatīrya yador vaṁśe bhagavān bhūta-bhāvanaḥ kṛtavān yāni viśvātmā tāni no vada vistarāt
Śrīmad-bhāgavatam 10.1.4
nivṛtta-tarṣair upagīyamānād bhavauṣadhāc chrotra-mano-’bhirāmāt ka uttamaśloka-guṇānuvādāt pumān virajyeta vinā paśughnāt