Skip to main content

Search

Śrīmad-bhāgavatam 9.15.5-6
ekataḥ śyāma-karṇānāṁ hayānāṁ candra-varcasām sahasraṁ dīyatāṁ śulkaṁ kanyāyāḥ kuśikā vayam
Śrīmad-bhāgavatam 9.15.5-6
El rey Gādhi tuvo una hija llamada Satyavatī, cuya mano le fue solicitada por un sabio brāhmaṇa llamado Ṛcīka. El …
Śrīmad-bhāgavatam 9.15.5-6
El hijo del rey Gādhi fue Viśvāmitra, de quien se dice que era una combinación de brāhmaṇa y kṣatriya. Como …
Śrīmad-bhāgavatam 9.15.7
ity uktas tan-mataṁ jñātvā gataḥ sa varuṇāntikam ānīya dattvā tān aśvān upayeme varānanām
Śrīmad-bhāgavatam 9.15.7
Cuando el rey Gādhi puso esa condición, el gran sabio Ṛcīka entendió lo que el rey tenía en mente. Acto …
Śrīmad-bhāgavatam 9.15.8
sa ṛṣiḥ prārthitaḥ patnyā śvaśrvā cāpatya-kāmyayā śrapayitvobhayair mantraiś caruṁ snātuṁ gato muniḥ
Śrīmad-bhāgavatam 9.15.8
La esposa y la suegra de Ṛcīka Muni, deseando tener un hijo cada una, pidieron al muni que preparase una …
Śrīmad-bhāgavatam 9.15.9
tāvat satyavatī mātrā sva-caruṁ yācitā satī śreṣṭhaṁ matvā tayāyacchan mātre mātur adat svayam
Śrīmad-bhāgavatam 9.15.9
Entre tanto, la madre de Satyavatī pidió a su hija la oblación que el sabio Ṛcīka había preparado para ella, …
Śrīmad-bhāgavatam 9.15.9
De modo natural, el esposo siente cariño por su mujer. Teniendo esto en cuenta, la madre de Satyavatī pensó que …
Śrīmad-bhāgavatam 9.15.10
tad viditvā muniḥ prāha patnīṁ kaṣṭam akāraṣīḥ ghoro daṇḍa-dharaḥ putro bhrātā te brahma-vittamaḥ
Śrīmad-bhāgavatam 9.15.10
Después de bañarse, el gran sabio Ṛcīka regresó a casa y, dándose cuenta de lo sucedido en su ausencia, dijo …