Skip to main content

Search

Śrīmad-bhāgavatam 9.12
En este capítulo se habla de la dinastía de Kuśa, el hijo del Señor Rāmacandra. Los miembros de esta dinastía …
Śrīmad-bhāgavatam 9.12
En el árbol genealógico del Señor Rāmacandra, la dinastía continúa con Kuśa, el hijo del Señor, que fue sucedido por …
Śrīmad-bhāgavatam 9.12.1
śrī-śuka uvāca kuśasya cātithis tasmān niṣadhas tat-suto nabhaḥ puṇḍarīko ’tha tat-putraḥ kṣemadhanvābhavat tataḥ
Śrīmad-bhāgavatam 9.12.2
devānīkas tato ’nīhaḥ pāriyātro ’tha tat-sutaḥ tato balasthalas tasmād vajranābho ’rka-sambhavaḥ
Śrīmad-bhāgavatam 9.12.3-4
sagaṇas tat-sutas tasmād vidhṛtiś cābhavat sutaḥ tato hiraṇyanābho ’bhūd yogācāryas tu jaimineḥ
Śrīmad-bhāgavatam 9.12.3-4
śiṣyaḥ kauśalya ādhyātmaṁ yājñavalkyo ’dhyagād yataḥ yogaṁ mahodayam ṛṣir hṛdaya-granthi-bhedakam
Śrīmad-bhāgavatam 9.12.5
puṣpo hiraṇyanābhasya dhruvasandhis tato ’bhavat sudarśano ’thāgnivarṇaḥ śīghras tasya maruḥ sutaḥ
Śrīmad-bhāgavatam 9.12.6
so ’sāv āste yoga-siddhaḥ kalāpa-grāmam āsthitaḥ kaler ante sūrya-vaṁśaṁ naṣṭaṁ bhāvayitā punaḥ
Śrīmad-bhāgavatam 9.12.6
Hace por lo menos cinco mil años, Śrīla Śukadeva Gosvāmī dio testimonio de la existencia de Maru en Kalāpa-grāma, y …
Śrīmad-bhāgavatam 9.12.7
tasmāt prasuśrutas tasya sandhis tasyāpy amarṣaṇaḥ mahasvāṁs tat-sutas tasmād viśvabāhur ajāyata
Śrīmad-bhāgavatam 9.12.8
tataḥ prasenajit tasmāt takṣako bhavitā punaḥ tato bṛhadbalo yas tu pitrā te samare hataḥ
Śrīmad-bhāgavatam 9.12.9
ete hīkṣvāku-bhūpālā atītāḥ śṛṇv anāgatān bṛhadbalasya bhavitā putro nāmnā bṛhadraṇaḥ