Skip to main content

Search

Śrīmad-bhāgavatam 9.12.6
so ’sāv āste yoga-siddhaḥ kalāpa-grāmam āsthitaḥ kaler ante sūrya-vaṁśaṁ naṣṭaṁ bhāvayitā punaḥ
Śrīmad-bhāgavatam 9.12.6
Maru, que obtuvo la perfección en los poderes del yoga místico, vive todavía en Kalāpa-grāma. Al final de Kali-yuga dará …
Śrīmad-bhāgavatam 9.12.6
Hace por lo menos cinco mil años, Śrīla Śukadeva Gosvāmī dio testimonio de la existencia de Maru en Kalāpa-grāma, y …
Śrīmad-bhāgavatam 9.12.7
tasmāt prasuśrutas tasya sandhis tasyāpy amarṣaṇaḥ mahasvāṁs tat-sutas tasmād viśvabāhur ajāyata
Śrīmad-bhāgavatam 9.12.7
Maru tuvo un hijo llamado Prasuśruta, de Prasuśruta nació Sandhi, de Sandhi nació Amarṣana, y de Amarṣana nació Mahasvān. Mahasvān …
Śrīmad-bhāgavatam 9.12.8
tataḥ prasenajit tasmāt takṣako bhavitā punaḥ tato bṛhadbalo yas tu pitrā te samare hataḥ
Śrīmad-bhāgavatam 9.12.8
De Viśvabāhu nació Prasenajit, de Prasenajit nació Takṣaka, y de Takṣaka nació Bṛhadbala, a quien tu padre mató en el …
Śrīmad-bhāgavatam 9.12.9
ete hīkṣvāku-bhūpālā atītāḥ śṛṇv anāgatān bṛhadbalasya bhavitā putro nāmnā bṛhadraṇaḥ
Śrīmad-bhāgavatam 9.12.9
Todos estos reyes de la dinastía de Ikṣvāku han muerto ya. Ahora escucha, por favor, mientras te hablo de los …
Śrīmad-bhāgavatam 9.12.10
ūrukriyaḥ sutas tasya vatsavṛddho bhaviṣyati prativyomas tato bhānur divāko vāhinī-patiḥ
Śrīmad-bhāgavatam 9.12.10
El hijo de Bṛhadraṇa será Ūrukriya, que tendrá un hijo llamado Vatsavṛddha. Vatsavṛddha tendrá un hijo llamado Prativyoma, y Prativyoma …
Śrīmad-bhāgavatam 9.12.11
sahadevas tato vīro bṛhadaśvo ’tha bhānumān pratīkāśvo bhānumataḥ supratīko ’tha tat-sutaḥ