Skip to main content

Search

Śrīmad-bhāgavatam 5.10.1
śrī-śuka uvāca atha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṁhananāṅgo go-kharavad dhuraṁ …
Śrīmad-bhāgavatam 5.10.1
Śukadeva Gosvāmī continued: My dear King, after this, King Rahūgaṇa, ruler of the states known as Sindhu and Sauvīra, was …
Śrīmad-bhāgavatam 5.10.2
yadā hi dvija-varasyeṣu-mātrāvalokānugater na samāhitā puruṣa-gatis tadā viṣama-gatāṁ sva-śibikāṁ rahūgaṇa upadhārya puruṣān adhivahata āha he voḍhāraḥ sādhv atikramata kim iti …
Śrīmad-bhāgavatam 5.10.2
Sin embargo, debido a su actitud no violenta, Jaḍa Bharata llevaba el palanquín de un modo muy irregular. Caminaba, pero …
Śrīmad-bhāgavatam 5.10.3
atha ta īśvara-vacaḥ sopālambham upākarṇyopāya-turīyāc chaṅkita-manasas taṁ vijñāpayāṁ babhūvuḥ.
Śrīmad-bhāgavatam 5.10.3
Cuando escucharon las amenazadoras palabras de Mahārāja Rahūgaṇa, los porteadores del palanquín sintieron mucho miedo de que los castigase, y …
Śrīmad-bhāgavatam 5.10.4
na vayaṁ nara-deva pramattā bhavan-niyamānupathāḥ sādhv eva vahāmaḥ. ayam adhunaiva niyukto ’pi na drutaṁ vrajati nānena saha voḍhum u ha …
Śrīmad-bhāgavatam 5.10.4
¡Oh, señor!, repara, por favor, en que no estamos siendo negligentes en el cumplimiento de nuestros deberes. Fieles a tu …
Śrīmad-bhāgavatam 5.10.5
sāṁsargiko doṣa eva nūnam ekasyāpi sarveṣāṁ sāṁsargikāṇāṁ bhavitum arhatīti niścitya niśamya kṛpaṇa-vaco rājā rahūgaṇa upāsita-vṛddho ’pi nisargeṇa balāt kṛta īṣad-utthita-manyur …
Śrīmad-bhāgavatam 5.10.5
El rey Rahūgaṇa entendió las razones de los porteadores, que temían ser castigados. También comprendió que las irregularidades en la …
Śrīmad-bhāgavatam 5.10.6
aho kaṣṭaṁ bhrātar vyaktam uru-pariśrānto dīrgham adhvānam eka eva ūhivān suciraṁ nāti-pīvā na saṁhananāṅgo jarasā copadruto bhavān sakhe no evāpara …
Śrīmad-bhāgavatam 5.10.6
El rey Rahūgaṇa dijo a Jaḍa Bharata: ¡Qué duro es esto, mi querido hermano! De verdad que pareces cansado, después …