Skip to main content

Search

CAPÍTULO 4
Características de Ṛṣabhadeva, la Suprema Personalidad de Dios Este capítulo cuenta que Ṛṣabhadeva, el hijo de Mahārāja Nābhi, fue padre …
Śrīmad-bhāgavatam 5.4.1
śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; atha ha — de este modo (después del advenimiento de la Suprema Personalidad …
Śrīmad-bhāgavatam 5.4.2
tasya — de Él; ha vā — ciertamente; ittham — así; varṣmaṇā — por los rasgos corporales; varīyasā — muy …
Śrīmad-bhāgavatam 5.4.3
yasya — de quien; hi — en verdad; indraḥ — el rey del cielo, Indra; spardhamānaḥ — envidioso; bhagavān — …
Śrīmad-bhāgavatam 5.4.4
nābhiḥ — el rey Nābhi; tu — ciertamente; yathā-abhilaṣitam — conforme a su deseo; su-prajastvam — el más hermoso hijo; …
Śrīmad-bhāgavatam 5.4.5
vidita — sabiendo muy bien; anurāgam — popularidad; āpaura-prakṛti — entre todos los ciudadanos y funcionarios del gobierno; jana-padaḥ — …
Śrīmad-bhāgavatam 5.4.6
yasya — de quien; ha — en efecto; pāṇḍaveya — ¡oh, Mahārāja Parīkṣit!; ślokau — dos versos; udāharanti — recitar; …
Śrīmad-bhāgavatam 5.4.7
brahmaṇyaḥ — devoto de los brāhmaṇas; anyaḥ — algún otro; kutaḥ — dónde hay; nābheḥ — además de Mahārāja Nābhi; …
Śrīmad-bhāgavatam 5.4.8
atha — luego (después de la partida de Su padre); ha — en efecto; bhagavān — la Suprema Personalidad de …
Śrīmad-bhāgavatam 5.4.9
yeṣām — de quien; khalu — en verdad; mahā-yogī — un devoto muy excelso del Señor; bharataḥ — Bharata; jyeṣṭhaḥ …
Śrīmad-bhāgavatam 5.4.10
tam — a él; anu — seguir; kuśāvarta — Kuśāvarta; ilāvartaḥ — Ilāvarta; brahmāvartaḥ — Brahmāvarta; malayaḥ — Malaya; ketuḥ …
Śrīmad-bhāgavatam 5.4.11-12
kaviḥ — Kavi; haviḥ — Havi; antarikṣaḥ — Antarikṣa; prabuddhaḥ — Prabuddha; pippalāyanaḥ — Pippalāyana; āvirhotraḥ — Āvirhotra; atha — …