Skip to main content

Search

Śrīmad-bhāgavatam 5.4.13
yavīyāṁsaḥ — menores; ekāśītiḥ — un total de ochenta y uno; jāyanteyāḥ — los hijos de Jayantī, la esposa de …
Śrīmad-bhāgavatam 5.4.14
bhagavān — la Suprema Personalidad de Dios; ṛṣabha — Ṛṣabha; saṁjñaḥ — llamado; ātma-tantraḥ — con plena independencia; svayam — …
Śrīmad-bhāgavatam 5.4.15
yat yat — cualquiera que; śīrṣaṇya — por las personalidades principales; ācaritam — ejecutada; tat tat — esa; anuvartate — …
Śrīmad-bhāgavatam 5.4.16
yadyapi — aunque; sva-viditam — conocido por Él; sakala-dharmam — que incluye todo tipo de deberes prescritos; brāhmam — instrucción …
Śrīmad-bhāgavatam 5.4.17
dravya — los artículos para la celebración del yajña; deśa — el lugar concreto, un templo o lugar sagrado; kāla …
Śrīmad-bhāgavatam 5.4.18
bhagavatā — por la Suprema Personalidad de Dios; ṛṣabheṇa — el rey Ṛṣabha; parirakṣyamāṇe — protegido; etasmin — en este; …
Śrīmad-bhāgavatam 5.4.19
saḥ — Él; kadācit — una vez; aṭamānaḥ — mientras viajaba; bhagavān — la Suprema Personalidad de Dios; ṛṣabhaḥ — …
Śrīmad-bhāgavatam 5.4
Características de Ṛṣabhadeva, la Suprema Personalidad de Dios
Śrīmad-bhāgavatam 5.4
Este capítulo cuenta que Ṛṣabhadeva, el hijo de Mahārāja Nābhi, fue padre de cien hijos; durante el reinado de esos …
Śrīmad-bhāgavatam 5.4.1
śrī-śuka uvāca atha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṁ sāmyopaśama-vairāgyaiśvarya-mahā-vibhūtibhir anudinam edhamānānubhāvaṁ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-tala-samavanāyātitarāṁ jagṛdhuḥ.
Śrīmad-bhāgavatam 5.4.1
Śrī Śukadeva Gosvāmī dijo: El Señor, en el mismo momento en que nació como hijo de Mahārāja Nābhi, manifestó las …
Śrīmad-bhāgavatam 5.4.1
En estos días de encarnaciones baratas, es muy interesante señalar los signos característicos del cuerpo de una encarnación. Nada más …